Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ / (1.1) Par.?
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ // (1.2) Par.?
athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā / (2.1) Par.?
gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram // (2.2) Par.?
parvataṃ sa samāsādya kiṃcid ramyavanāntaram / (3.1) Par.?
apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi // (3.2) Par.?
viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam / (4.1) Par.?
rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ // (4.2) Par.?
kim idaṃ yannimittaṃ me na ca gacchati puṣpakam / (5.1) Par.?
parvatasyoparisthasya kasya karma tvidaṃ bhavet // (5.2) Par.?
tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ / (6.1) Par.?
naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati // (6.2) Par.?
tataḥ pārśvam upāgamya bhavasyānucaro balī / (7.1) Par.?
nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ // (7.2) Par.?
nivartasva daśagrīva śaile krīḍati śaṃkaraḥ // (8.1) Par.?
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / (9.1) Par.?
prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ // (9.2) Par.?
sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca / (10.1) Par.?
ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat // (10.2) Par.?
nandīśvaram athāpaśyad avidūrasthitaṃ prabhum / (11.1) Par.?
dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram // (11.2) Par.?
sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ / (12.1) Par.?
prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ // (12.2) Par.?
saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ / (13.1) Par.?
abravīd rākṣasaṃ tatra daśagrīvam upasthitam // (13.2) Par.?
yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasa durmate / (14.1) Par.?
maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi // (14.2) Par.?
tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ / (15.1) Par.?
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ // (15.2) Par.?
kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara / (16.1) Par.?
na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ // (16.2) Par.?
acintayitvā sa tadā nandivākyaṃ niśācaraḥ / (17.1) Par.?
parvataṃ taṃ samāsādya vākyam etad uvāca ha // (17.2) Par.?
puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ / (18.1) Par.?
tad etacchailam unmūlaṃ karomi tava gopate // (18.2) Par.?
kena prabhāvena bhavastatra krīḍati rājavat / (19.1) Par.?
vijñātavyaṃ na jānīṣe bhayasthānam upasthitam // (19.2) Par.?
evam uktvā tato rājan bhujān prakṣipya parvate / (20.1) Par.?
tolayāmāsa taṃ śailaṃ samṛgavyālapādapam // (20.2) Par.?
tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam / (21.1) Par.?
pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā // (21.2) Par.?
tataste pīḍitāstasya śailasyādho gatā bhujāḥ / (22.1) Par.?
vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ // (22.2) Par.?
rakṣasā tena roṣācca bhujānāṃ pīḍanāt tathā / (23.1) Par.?
mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam // (23.2) Par.?
mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam / (24.1) Par.?
devatāścāpi saṃkṣubdhāścalitāḥ sveṣu karmasu // (24.2) Par.?
tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā / (25.1) Par.?
muktvā tasya bhujān rājan prāha vākyaṃ daśānanam // (25.2) Par.?
prīto 'smi tava vīryācca śauṇḍīryācca niśācara / (26.1) Par.?
ravato vedanāmuktaḥ svaraḥ paramadāruṇaḥ // (26.2) Par.?
yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam / (27.1) Par.?
tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi // (27.2) Par.?
devatā mānuṣā yakṣā ye cānye jagatītale / (28.1) Par.?
evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam // (28.2) Par.?
gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi / (29.1) Par.?
mayā tvam abhyanujñāto rākṣasādhipa gamyatām // (29.2) Par.?
sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ / (30.1) Par.?
abhivādya mahādevaṃ vimānaṃ tat samāruhat // (30.2) Par.?
tato mahītale rāma paricakrāma rāvaṇaḥ / (31.1) Par.?
kṣatriyān sumahāvīryān bādhamānastatastataḥ // (31.2) Par.?
Duration=0.11726999282837 secs.