Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājanmahābāhur vicaran sa mahītalam / (1.1) Par.?
himavadvanam āsādya paricakrāma rāvaṇaḥ // (1.2) Par.?
tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām / (2.1) Par.?
ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva // (2.2) Par.?
sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām / (3.1) Par.?
kāmamohaparītātmā papraccha prahasann iva // (3.2) Par.?
kim idaṃ vartase bhadre viruddhaṃ yauvanasya te / (4.1) Par.?
na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā // (4.2) Par.?
kasyāsi duhitā bhadre ko vā bhartā tavānaghe / (5.1) Par.?
pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane // (5.2) Par.?
evam uktā tu sā kanyā tenānāryeṇa rakṣasā / (6.1) Par.?
abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā // (6.2) Par.?
kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ / (7.1) Par.?
bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ // (7.2) Par.?
tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ / (8.1) Par.?
sambhūtā vāṅmayī kanyā nāmnā vedavatī smṛtā // (8.2) Par.?
tato devāḥ sagandharvā yakṣarākṣasapannagāḥ / (9.1) Par.?
te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me // (9.2) Par.?
na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara / (10.1) Par.?
kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja // (10.2) Par.?
pitustu mama jāmātā viṣṇuḥ kila surottamaḥ / (11.1) Par.?
abhipretastrilokeśastasmānnānyasya me pitā // (11.2) Par.?
dātum icchati dharmātmā tacchrutvā baladarpitaḥ / (12.1) Par.?
śambhur nāma tato rājā daityānāṃ kupito 'bhavat / (12.2) Par.?
tena rātrau prasupto me pitā pāpena hiṃsitaḥ // (12.3) Par.?
tato me jananī dīnā taccharīraṃ pitur mama / (13.1) Par.?
pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha // (13.2) Par.?
tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati / (14.1) Par.?
karomīti mamecchā ca hṛdaye sādhu viṣṭhitā // (14.2) Par.?
ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ / (15.1) Par.?
iti pratijñām āruhya carāmi vipulaṃ tapaḥ // (15.2) Par.?
etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava / (16.1) Par.?
āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā // (16.2) Par.?
vijñātastvaṃ hi me rājan gaccha paulastyanandana / (17.1) Par.?
jānāmi tapasā sarvaṃ trailokye yaddhi vartate // (17.2) Par.?
so 'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām / (18.1) Par.?
avaruhya vimānāgrāt kandarpaśarapīḍitaḥ // (18.2) Par.?
avaliptāsi suśroṇi yasyāste matir īdṛśī / (19.1) Par.?
vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ // (19.2) Par.?
tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam / (20.1) Par.?
trailokyasundarī bhīru yauvane vārddhakaṃ vidhim // (20.2) Par.?
kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase / (21.1) Par.?
vīryeṇa tapasā caiva bhogena ca balena ca / (21.2) Par.?
na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane // (21.3) Par.?
mā maivam iti sā kanyā tam uvāca niśācaram / (22.1) Par.?
mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat // (22.2) Par.?
tato vedavatī kruddhā keśān hastena sāchinat / (23.1) Par.?
uvācāgniṃ samādhāya maraṇāya kṛtatvarā // (23.2) Par.?
dharṣitāyāstvayānārya nedānīṃ mama jīvitam / (24.1) Par.?
rakṣastasmāt pravekṣyāmi paśyataste hutāśanam // (24.2) Par.?
yasmāt tu dharṣitā cāham apāpā cāpyanāthavat / (25.1) Par.?
tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ // (25.2) Par.?
na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ / (26.1) Par.?
śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet // (26.2) Par.?
yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā / (27.1) Par.?
tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā // (27.2) Par.?
evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam / (28.1) Par.?
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ // (28.2) Par.?
pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā / (29.1) Par.?
samupāśritya śailābhaṃ tava vīryam amānuṣam // (29.2) Par.?
evam eṣā mahābhāgā martyeṣūtpadyate punaḥ / (30.1) Par.?
kṣetre halamukhagraste vedyām agniśikhopamā // (30.2) Par.?
eṣā vedavatī nāma pūrvam āsīt kṛte yuge / (31.1) Par.?
tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ / (31.2) Par.?
sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate // (31.3) Par.?
Duration=0.1241090297699 secs.