UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3773
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
anekarogānugato bahurogapurogamaḥ / (3.1)
Par.?
durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ // (3.2)
Par.?
saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate / (4.1)
Par.?
kriyākṣayakaratvācca kṣaya ityucyate punaḥ // (4.2)
Par.?
rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ / (5.1)
Par.?
tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ // (5.2)
Par.?
sa vyastair jāyate doṣairiti kecidvadanti hi / (6.1)
Par.?
ekādaśānāmekasmin sāṃnidhyāt tantrayuktitaḥ // (6.2)
Par.?
kriyāṇāmavibhāgena prāgekotpādanena ca / (7.1)
Par.?
eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ // (7.2)
Par.?
udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi / (8.1)
Par.?
kṣayād vegapratīghātādāghātādviṣamāśanāt // (8.2)
Par.?
jāyate kupitair doṣair vyāptadehasya dehinaḥ / (9.1)
Par.?
kaphapradhānair doṣair hi ruddheṣu rasavartmasu // (9.2)
Par.?
ativyavāyino vāpi kṣīṇe retasyanantaram / (10.1)
Par.?
kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ // (10.2)
Par.?
bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam / (11.1)
Par.?
svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi // (11.2)
Par.?
svarabhedo 'nilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ / (12.1)
Par.?
jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ // (12.2)
Par.?
śirasaḥ paripūrṇatvamabhaktacchanda eva ca / (13.1)
Par.?
kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ // (13.2)
Par.?
ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam / (14.1)
Par.?
kāsātīsārapārśvārtisvarabhedārucijvaraiḥ // (14.2) Par.?
tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ / (15.1)
Par.?
jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ // (15.2)
Par.?
vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ / (16.1)
Par.?
vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti hi // (16.2)
Par.?
vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ / (17.1)
Par.?
pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ // (17.2)
Par.?
pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ / (18.1)
Par.?
vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ // (18.2)
Par.?
jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ / (19.1)
Par.?
kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ // (19.2)
Par.?
ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ / (20.1)
Par.?
samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ // (20.2)
Par.?
adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ / (21.1)
Par.?
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ // (21.2)
Par.?
vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ / (22.1)
Par.?
uraḥkṣatakṛtair liṅgaiḥ saṃyuktaśca kṣatādvinā // (22.2)
Par.?
raktakṣayādvedanābhistathaivāhārayantraṇāt / (23.1)
Par.?
vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ // (23.2)
Par.?
vyāyāmabhārādhyayanair abhighātātimaithunaiḥ / (24.1)
Par.?
karmaṇā cāpyurasyena vakṣo yasya vidāritam / (24.2)
Par.?
tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati // (24.3)
Par.?
kāsamānaśchardayecca pītaraktāsitāruṇam / (25.1)
Par.?
saṃtaptavakṣāḥ so 'tyarthaṃ dūyanāt paritāmyati // (25.2)
Par.?
durgandhavadanocchvāso bhinnavarṇasvaro naraḥ / (26.1)
Par.?
keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ // (26.2)
Par.?
na tatra doṣaliṅgānāṃ samastānāṃ nipātanam / (27.1)
Par.?
kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ // (27.2)
Par.?
cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye // (28.1)
Par.?
śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ / (29.1)
Par.?
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ // (29.2)
Par.?
svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca / (30.1)
Par.?
taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca // (30.2)
Par.?
mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam / (31.1)
Par.?
śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet // (31.2)
Par.?
upācaredātmavantaṃ dīptāgnimakṛśaṃ navam / (32.1)
Par.?
sthirādivargasiddhena ghṛtenājāvikena ca // (32.2)
Par.?
snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam / (33.1)
Par.?
āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam // (33.2)
Par.?
yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ / (34.1)
Par.?
dṛḍhe 'gnau bṛṃhayeccāpi nivṛttopadravaṃ naram // (34.2)
Par.?
vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ / (35.1)
Par.?
bṛṃhaṇīyo vidhistasmai hitaḥ snigdho 'nilāpahaḥ // (35.2)
Par.?
kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn / (36.1)
Par.?
gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān // (36.2)
Par.?
deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ / (37.1)
Par.?
kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni // (37.2)
Par.?
māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ / (38.1)
Par.?
arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān // (38.2)
Par.?
khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle / (39.1)
Par.?
sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ // (39.2)
Par.?
māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam / (40.1)
Par.?
drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī // (40.2)
Par.?
ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam / (41.1)
Par.?
sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt // (41.2)
Par.?
kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim / (42.1)
Par.?
tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam // (42.2)
Par.?
utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca / (43.1)
Par.?
kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī // (43.2)
Par.?
yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca / (44.1)
Par.?
śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ // (44.2)
Par.?
mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya / (45.1)
Par.?
bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam // (45.2)
Par.?
kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya / (46.1)
Par.?
dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca // (46.2)
Par.?
yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam / (47.1)
Par.?
kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam // (47.2)
Par.?
vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca / (48.1)
Par.?
etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena // (48.2)
Par.?
go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ / (49.1)
Par.?
drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri // (49.2)
Par.?
elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān / (50.1)
Par.?
viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṃśca // (50.2)
Par.?
paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca / (51.1)
Par.?
triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca // (51.2)
Par.?
prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt / (52.1)
Par.?
palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca // (52.2)
Par.?
etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam / (53.1)
Par.?
yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca // (53.2)
Par.?
śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca / (54.1)
Par.?
na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam // (54.2)
Par.?
plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra / (55.1)
Par.?
upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram // (55.2)
Par.?
ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ / (56.1)
Par.?
snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam // (56.2)
Par.?
rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam / (57.1)
Par.?
seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya // (57.2)
Par.?
śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta / (58.1)
Par.?
vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ // (58.2)
Par.?
Duration=1.0110030174255 secs.