Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4576
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ / (1.1) Par.?
puṣpakaṃ tat samāruhya paricakrāma medinīm // (1.2) Par.?
Rāvaṇa will mit Marutta k¦mpfen
tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ / (2.1) Par.?
uśīrabījam āsādya dadarśa sa tu rākṣasaḥ // (2.2) Par.?
saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ / (3.1) Par.?
yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ // (3.2) Par.?
dṛṣṭvā devāstu tad rakṣo varadānena durjayam / (4.1) Par.?
tāṃ tāṃ yoniṃ samāpannāstasya dharṣaṇabhīravaḥ // (4.2) Par.?
indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ / (5.1) Par.?
kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat // (5.2) Par.?
taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ / (6.1) Par.?
prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada // (6.2) Par.?
tato marutto nṛpatiḥ ko bhavān ityuvāca tam / (7.1) Par.?
avahāsaṃ tato muktvā rākṣaso vākyam abravīt // (7.2) Par.?
akutūhalabhāvena prīto 'smi tava pārthiva / (8.1) Par.?
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam // (8.2) Par.?
triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam / (9.1) Par.?
bhrātaraṃ yena nirjitya vimānam idam āhṛtam // (9.2) Par.?
tato marutto nṛpatistaṃ rākṣasam athābravīt / (10.1) Par.?
dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ // (10.2) Par.?
nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam / (11.1) Par.?
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt // (11.2) Par.?
kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam / (12.1) Par.?
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam // (12.2) Par.?
tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ / (13.1) Par.?
raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot // (13.2) Par.?
so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ / (14.1) Par.?
śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ // (14.2) Par.?
māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet / (15.1) Par.?
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ // (15.2) Par.?
saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ / (16.1) Par.?
sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ / (16.2) Par.?
visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat // (16.3) Par.?
tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ / (17.1) Par.?
rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān // (17.2) Par.?
tān bhakṣayitvā tatrasthānmaharṣīn yajñam āgatān / (18.1) Par.?
vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm // (18.2) Par.?
G￶tter beschenken die V￶gel
rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ / (19.1) Par.?
tataḥ svāṃ yonim āsādya tāni sattvānyathābruvan // (19.2) Par.?
harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam / (20.1) Par.?
prīto 'smi tava dharmajña upakārād vihaṃgama // (20.2) Par.?
mama netrasahasraṃ yat tat te barhe bhaviṣyati / (21.1) Par.?
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam // (21.2) Par.?
nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa / (22.1) Par.?
surādhipād varaṃ prāpya gatāḥ sarve vicitratām // (22.2) Par.?
dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam / (23.1) Par.?
pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu // (23.2) Par.?
yathānye vividhai rogaiḥ pīḍyante prāṇino mayā / (24.1) Par.?
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ // (24.2) Par.?
mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama / (25.1) Par.?
yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi // (25.2) Par.?
ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ / (26.1) Par.?
tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ // (26.2) Par.?
varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam / (27.1) Par.?
śrūyatāṃ prītisaṃyuktaṃ vacaḥ pattraratheśvara // (27.2) Par.?
varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ / (28.1) Par.?
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ // (28.2) Par.?
maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi / (29.1) Par.?
prāpsyase cātulāṃ prītim etanme prītilakṣaṇam // (29.2) Par.?
haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ / (30.1) Par.?
pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ // (30.2) Par.?
athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam / (31.1) Par.?
hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham // (31.2) Par.?
sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam / (32.1) Par.?
eṣa kāñcanako varṇo matprītyā te bhaviṣyati // (32.2) Par.?
evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ / (33.1) Par.?
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ // (33.2) Par.?
Duration=0.20672488212585 secs.