Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ / (1.1) Par.?
nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ // (1.2) Par.?
sa samāsādya rājendrān mahendravaruṇopamān / (2.1) Par.?
abravīd rākṣasendrastu yuddhaṃ me dīyatām iti // (2.2) Par.?
nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ / (3.1) Par.?
anyathā kurvatām evaṃ mokṣo vo nopapadyate // (3.2) Par.?
tatastu bahavaḥ prājñāḥ pārthivā dharmaniścayāḥ / (4.1) Par.?
nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ // (4.2) Par.?
duṣyantaḥ suratho gādhir gayo rājā purūravāḥ / (5.1) Par.?
ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ // (5.2) Par.?
athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ / (6.1) Par.?
suguptām anaraṇyena śakreṇevāmarāvatīm // (6.2) Par.?
prāha rājānam āsādya yuddhaṃ me sampradīyatām / (7.1) Par.?
nirjito 'smīti vā brūhi mamaitad iha śāsanam // (7.2) Par.?
anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt / (8.1) Par.?
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā // (8.2) Par.?
atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat / (9.1) Par.?
niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam // (9.2) Par.?
nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā / (10.1) Par.?
mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt // (10.2) Par.?
tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ / (11.1) Par.?
prāṇaśyata tadā rājan havyaṃ hutam ivānale // (11.2) Par.?
so 'paśyata narendrastu naśyamānaṃ mahad balam / (12.1) Par.?
mahārṇavaṃ samāsādya yathā pañcāpagājalam // (12.2) Par.?
tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam / (13.1) Par.?
āsasāda narendrāstaṃ rāvaṇaṃ krodhamūrchitaḥ // (13.2) Par.?
tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani / (14.1) Par.?
tasya rākṣasarājasya ikṣvākukulanandanaḥ // (14.2) Par.?
tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit / (15.1) Par.?
vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani // (15.2) Par.?
tato rākṣasarājena kruddhena nṛpatistadā / (16.1) Par.?
talenābhihato mūrdhni sa rathānnipapāta ha // (16.2) Par.?
sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ / (17.1) Par.?
vajradagdha ivāraṇye sālo nipatito mahān // (17.2) Par.?
taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim / (18.1) Par.?
kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā // (18.2) Par.?
trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa / (19.1) Par.?
śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama // (19.2) Par.?
tasyaivaṃ bruvato rājā mandāsur vākyam abravīt / (20.1) Par.?
kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ // (20.2) Par.?
na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā / (21.1) Par.?
kāleneha vipanno 'haṃ hetubhūtastu me bhavān // (21.2) Par.?
kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye / (22.1) Par.?
ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa // (22.2) Par.?
yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ / (23.1) Par.?
yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me // (23.2) Par.?
utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām / (24.1) Par.?
rājā paramatejasvī yaste prāṇān hariṣyati // (24.2) Par.?
tato jaladharodagrastāḍito devadundubhiḥ / (25.1) Par.?
tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā // (25.2) Par.?
tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam / (26.1) Par.?
svargate ca nṛpe rāma rākṣasaḥ sa nyavartata // (26.2) Par.?
Duration=0.14134311676025 secs.