Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato vitrāsayanmartyān pṛthivyāṃ rākṣasādhipaḥ / (1.1) Par.?
āsasāda ghane tasminnāradaṃ munisattamam // (1.2) Par.?
nāradastu mahātejā devarṣir amitaprabhaḥ / (2.1) Par.?
abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam // (2.2) Par.?
rākṣasādhipate saumya tiṣṭha viśravasaḥ suta / (3.1) Par.?
prīto 'smyabhijanopeta vikramair ūrjitaistava // (3.2) Par.?
viṣṇunā daityaghātaiśca tārkṣyasyoragadharṣaṇaiḥ / (4.1) Par.?
tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ // (4.2) Par.?
kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi / (5.1) Par.?
śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava // (5.2) Par.?
kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ / (6.1) Par.?
hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ // (6.2) Par.?
paśya tāvanmahābāho rākṣaseśvara mānuṣam / (7.1) Par.?
lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ // (7.2) Par.?
kvacid vāditranṛttāni sevyante muditair janaiḥ / (8.1) Par.?
rudyate cāparair ārtair dhārāśrunayanānanaiḥ // (8.2) Par.?
mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ / (9.1) Par.?
mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate // (9.2) Par.?
tat kim evaṃ parikliśya lokaṃ mohanirākṛtam / (10.1) Par.?
jita eva tvayā saumya martyaloko na saṃśayaḥ // (10.2) Par.?
evam uktastu laṅkeśo dīpyamāna ivaujasā / (11.1) Par.?
abravīnnāradaṃ tatra samprahasyābhivādya ca // (11.2) Par.?
maharṣe devagandharvavihāra samarapriya / (12.1) Par.?
ahaṃ khalūdyato gantuṃ vijayārthī rasātalam // (12.2) Par.?
tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe / (13.1) Par.?
samudram amṛtārthaṃ vai mathiṣyāmi rasālayam // (13.2) Par.?
athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ / (14.1) Par.?
kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate // (14.2) Par.?
ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati / (15.1) Par.?
mārgo gacchati durdharṣo yamasyāmitrakarśana // (15.2) Par.?
sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ / (16.1) Par.?
uvāca kṛtam ityeva vacanaṃ cedam abravīt // (16.2) Par.?
tasmād eṣa mahābrahman vaivasvatavadhodyataḥ / (17.1) Par.?
gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ // (17.2) Par.?
mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā / (18.1) Par.?
avajeṣyāmi caturo lokapālān iti prabho // (18.2) Par.?
tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati / (19.1) Par.?
prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā // (19.2) Par.?
evam uktvā daśagrīvo muniṃ tam abhivādya ca / (20.1) Par.?
prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ // (20.2) Par.?
nāradastu mahātejā muhūrtaṃ dhyānam āsthitaḥ / (21.1) Par.?
cintayāmāsa viprendro vidhūma iva pāvakaḥ // (21.2) Par.?
yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ / (22.1) Par.?
kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham // (22.2) Par.?
yasya nityaṃ trayo lokā vidravanti bhayārditāḥ / (23.1) Par.?
taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati // (23.2) Par.?
yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā / (24.1) Par.?
trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati // (24.2) Par.?
aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati / (25.1) Par.?
kautūhalasamutpanno yāsyāmi yamasādanam // (25.2) Par.?
Duration=0.097077131271362 secs.