Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ / (1.1) Par.?
śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam // (1.2) Par.?
sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ / (2.1) Par.?
abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām // (2.2) Par.?
tasya sūto rathaṃ divyam upasthāpya mahāsvanam / (3.1) Par.?
sthitaḥ sa ca mahātejā āruroha mahāratham // (3.2) Par.?
pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ / (4.1) Par.?
yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram // (4.2) Par.?
kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ / (5.1) Par.?
yamapraharaṇaṃ divyaṃ prajvalann iva tejasā // (5.2) Par.?
tato lokāstrayastrastāḥ kampante ca divaukasaḥ / (6.1) Par.?
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham // (6.2) Par.?
dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam / (7.1) Par.?
sacivā rākṣasendrasya sarvalokabhayāvaham // (7.2) Par.?
laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ / (8.1) Par.?
nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ // (8.2) Par.?
sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham / (9.1) Par.?
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat // (9.2) Par.?
sa tu rāvaṇam āsādya visṛjañśaktitomarān / (10.1) Par.?
yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata // (10.2) Par.?
rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha / (11.1) Par.?
tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ // (11.2) Par.?
tato mahāśaktiśataiḥ pātyamānair mahorasi / (12.1) Par.?
pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ // (12.2) Par.?
nānāpraharaṇair evaṃ yamenāmitrakarśinā / (13.1) Par.?
saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā // (13.2) Par.?
tato 'bhavat punar yuddhaṃ yamarākṣasayostadā / (14.1) Par.?
vijayākāṅkṣiṇostatra samareṣvanivartinoḥ // (14.2) Par.?
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ / (15.1) Par.?
prajāpatiṃ puraskṛtya dadṛśustad raṇājiram // (15.2) Par.?
saṃvarta iva lokānām abhavad yudhyatostayoḥ / (16.1) Par.?
rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca // (16.2) Par.?
rākṣasendrastataḥ kruddhaścāpam āyamya saṃyuge / (17.1) Par.?
nirantaram ivākāśaṃ kurvan bāṇānmumoca ha // (17.2) Par.?
mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat / (18.1) Par.?
yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat // (18.2) Par.?
tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ / (19.1) Par.?
jvālāmālo viniśvāso vadanāt krodhapāvakaḥ // (19.2) Par.?
tato 'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ / (20.1) Par.?
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam // (20.2) Par.?
mṛtyustu paramakruddho vaivasvatam athābravīt / (21.1) Par.?
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum // (21.2) Par.?
narakaḥ śambaro vṛtraḥ śambhuḥ kārttasvaro balī / (22.1) Par.?
namucir virocanaścaiva tāvubhau madhukaiṭabhau // (22.2) Par.?
ete cānye ca bahavo balavanto durāsadāḥ / (23.1) Par.?
vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare // (23.2) Par.?
muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham / (24.1) Par.?
na hi kaścinmayā dṛṣṭo muhūrtam api jīvati // (24.2) Par.?
balaṃ mama na khalvetanmaryādaiṣā nisargataḥ / (25.1) Par.?
saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ // (25.2) Par.?
etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān / (26.1) Par.?
abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham // (26.2) Par.?
tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ / (27.1) Par.?
kāladaṇḍam amoghaṃ taṃ tolayāmāsa pāṇinā // (27.2) Par.?
yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ / (28.1) Par.?
pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ // (28.2) Par.?
darśanād eva yaḥ prāṇān prāṇinām uparudhyati / (29.1) Par.?
kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ // (29.2) Par.?
sa jvālāparivārastu pibann iva niśācaram / (30.1) Par.?
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ // (30.2) Par.?
tato vidudruvuḥ sarve sattvāstasmād raṇājirāt / (31.1) Par.?
surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam // (31.2) Par.?
tasmin prahartukāme tu daṇḍam udyamya rāvaṇam / (32.1) Par.?
yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt // (32.2) Par.?
vaivasvata mahābāho na khalvatulavikrama / (33.1) Par.?
prahartavyaṃ tvayaitena daṇḍenāsminniśācare // (33.2) Par.?
varaḥ khalu mayā dattastasya tridaśapuṃgava / (34.1) Par.?
tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ // (34.2) Par.?
amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane / (35.1) Par.?
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ // (35.2) Par.?
tanna khalveṣa te saumya pātyo rākṣasamūrdhani / (36.1) Par.?
na hyasmin patite kaścinmuhūrtam api jīvati // (36.2) Par.?
yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ / (37.1) Par.?
mriyeta vā daśagrīvastathāpyubhayato 'nṛtam // (37.2) Par.?
rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam / (38.1) Par.?
satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca // (38.2) Par.?
evam uktastu dharmātmā pratyuvāca yamastadā / (39.1) Par.?
eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ // (39.2) Par.?
kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi / (40.1) Par.?
yanmayā yanna hantavyo rākṣaso varadarpitaḥ // (40.2) Par.?
eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ / (41.1) Par.?
ityuktvā sarathaḥ sāśvastatraivāntaradhīyata // (41.2) Par.?
daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ / (42.1) Par.?
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt // (42.2) Par.?
tato vaivasvato devaiḥ saha brahmapurogamaiḥ / (43.1) Par.?
jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ // (43.2) Par.?
Duration=0.13191699981689 secs.