UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4584
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ / (1.1)
Par.?
śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam // (1.2)
Par.?
sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ / (2.1)
Par.?
abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām // (2.2)
Par.?
tasya sūto rathaṃ divyam upasthāpya mahāsvanam / (3.1)
Par.?
sthitaḥ sa ca mahātejā āruroha mahāratham // (3.2)
Par.?
pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ / (4.1)
Par.?
yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram // (4.2)
Par.?
kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ / (5.1)
Par.?
yamapraharaṇaṃ divyaṃ prajvalann iva tejasā // (5.2)
Par.?
tato lokāstrayastrastāḥ kampante ca divaukasaḥ / (6.1)
Par.?
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham // (6.2)
Par.?
dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam / (7.1)
Par.?
sacivā rākṣasendrasya sarvalokabhayāvaham // (7.2)
Par.?
laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ / (8.1)
Par.?
nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ // (8.2)
Par.?
sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham / (9.1)
Par.?
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat // (9.2)
Par.?
sa tu rāvaṇam āsādya visṛjañśaktitomarān / (10.1)
Par.?
yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata // (10.2)
Par.?
rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha / (11.1)
Par.?
tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ // (11.2)
Par.?
tato mahāśaktiśataiḥ pātyamānair mahorasi / (12.1)
Par.?
pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ // (12.2)
Par.?
nānāpraharaṇair evaṃ yamenāmitrakarśinā / (13.1)
Par.?
saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā // (13.2)
Par.?
tato 'bhavat punar yuddhaṃ yamarākṣasayostadā / (14.1)
Par.?
vijayākāṅkṣiṇostatra samareṣvanivartinoḥ // (14.2)
Par.?
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ / (15.1)
Par.?
prajāpatiṃ puraskṛtya dadṛśustad raṇājiram // (15.2)
Par.?
saṃvarta iva lokānām abhavad yudhyatostayoḥ / (16.1)
Par.?
rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca // (16.2)
Par.?
rākṣasendrastataḥ kruddhaścāpam āyamya saṃyuge / (17.1)
Par.?
nirantaram ivākāśaṃ kurvan bāṇānmumoca ha // (17.2)
Par.?
mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat / (18.1)
Par.?
yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat // (18.2)
Par.?
tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ / (19.1)
Par.?
jvālāmālo viniśvāso vadanāt krodhapāvakaḥ // (19.2)
Par.?
tato 'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ / (20.1)
Par.?
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam // (20.2)
Par.?
mṛtyustu paramakruddho vaivasvatam athābravīt / (21.1)
Par.?
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum // (21.2)
Par.?
narakaḥ śambaro vṛtraḥ śambhuḥ kārttasvaro balī / (22.1)
Par.?
namucir virocanaścaiva tāvubhau madhukaiṭabhau // (22.2)
Par.?
ete cānye ca bahavo balavanto durāsadāḥ / (23.1)
Par.?
vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare // (23.2)
Par.?
muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham / (24.1)
Par.?
na hi kaścinmayā dṛṣṭo muhūrtam api jīvati // (24.2)
Par.?
balaṃ mama na khalvetanmaryādaiṣā nisargataḥ / (25.1)
Par.?
saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ // (25.2)
Par.?
etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān / (26.1)
Par.?
abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham // (26.2)
Par.?
tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ / (27.1)
Par.?
kāladaṇḍam amoghaṃ taṃ tolayāmāsa pāṇinā // (27.2)
Par.?
yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ / (28.1)
Par.?
pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ // (28.2)
Par.?
darśanād eva yaḥ prāṇān prāṇinām uparudhyati / (29.1)
Par.?
kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ // (29.2)
Par.?
sa jvālāparivārastu pibann iva niśācaram / (30.1)
Par.?
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ // (30.2)
Par.?
tato vidudruvuḥ sarve sattvāstasmād raṇājirāt / (31.1)
Par.?
surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam // (31.2)
Par.?
tasmin prahartukāme tu daṇḍam udyamya rāvaṇam / (32.1)
Par.?
yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt // (32.2)
Par.?
vaivasvata mahābāho na khalvatulavikrama / (33.1)
Par.?
prahartavyaṃ tvayaitena daṇḍenāsminniśācare // (33.2)
Par.?
varaḥ khalu mayā dattastasya tridaśapuṃgava / (34.1)
Par.?
tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ // (34.2)
Par.?
amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane / (35.1)
Par.?
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ // (35.2)
Par.?
tanna khalveṣa te saumya pātyo rākṣasamūrdhani / (36.1)
Par.?
na hyasmin patite kaścinmuhūrtam api jīvati // (36.2) Par.?
yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ / (37.1)
Par.?
mriyeta vā daśagrīvastathāpyubhayato 'nṛtam // (37.2)
Par.?
rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam / (38.1)
Par.?
satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca // (38.2)
Par.?
evam uktastu dharmātmā pratyuvāca yamastadā / (39.1)
Par.?
eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ // (39.2)
Par.?
kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi / (40.1)
Par.?
yanmayā yanna hantavyo rākṣaso varadarpitaḥ // (40.2)
Par.?
eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ / (41.1)
Par.?
ityuktvā sarathaḥ sāśvastatraivāntaradhīyata // (41.2)
Par.?
daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ / (42.1)
Par.?
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt // (42.2)
Par.?
tato vaivasvato devaiḥ saha brahmapurogamaiḥ / (43.1)
Par.?
jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ // (43.2)
Par.?
Duration=0.18103003501892 secs.