Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam / (1.1) Par.?
rāvaṇastu jayaślāghī svasahāyān dadarśa ha // (1.2) Par.?
jayena vardhayitvā ca mārīcapramukhāstataḥ / (2.1) Par.?
puṣpakaṃ bhejire sarve sāntvitā rāvaṇena ha // (2.2) Par.?
tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim / (3.1) Par.?
daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam // (3.2) Par.?
sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām / (4.1) Par.?
sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm // (4.2) Par.?
nivātakavacāstatra daityā labdhavarā vasan / (5.1) Par.?
rākṣasastān samāsādya yuddhena samupāhvayat // (5.2) Par.?
te tu sarve suvikrāntā daiteyā balaśālinaḥ / (6.1) Par.?
nānāpraharaṇāstatra prayuddhā yuddhadurmadāḥ // (6.2) Par.?
teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ / (7.1) Par.?
na cānyatarayostatra vijayo vā kṣayo 'pi vā // (7.2) Par.?
tataḥ pitāmahastatra trailokyagatir avyayaḥ / (8.1) Par.?
ājagāma drutaṃ devo vimānavaram āsthitaḥ // (8.2) Par.?
nivātakavacānāṃ tu nivārya raṇakarma tat / (9.1) Par.?
vṛddhaḥ pitāmaho vākyam uvāca viditārthavat // (9.2) Par.?
na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ / (10.1) Par.?
na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ // (10.2) Par.?
rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate / (11.1) Par.?
avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ // (11.2) Par.?
tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ / (12.1) Par.?
nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā // (12.2) Par.?
arcitastair yathānyāyaṃ saṃvatsarasukhoṣitaḥ / (13.1) Par.?
svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ // (13.2) Par.?
sa tūpadhārya māyānāṃ śatam ekonam ātmavān / (14.1) Par.?
salilendrapurānveṣī sa babhrāma rasātalam // (14.2) Par.?
tato 'śmanagaraṃ nāma kālakeyābhirakṣitam / (15.1) Par.?
taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam // (15.2) Par.?
tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam / (16.1) Par.?
varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ // (16.2) Par.?
kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām / (17.1) Par.?
yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ // (17.2) Par.?
yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ / (18.1) Par.?
yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ / (18.2) Par.?
amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām // (18.3) Par.?
yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ / (19.1) Par.?
pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām / (19.2) Par.?
praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ // (19.3) Par.?
tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā / (20.1) Par.?
nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam // (20.2) Par.?
tato hatvā balādhyakṣān samare taiśca tāḍitaḥ / (21.1) Par.?
abravīt kva gato yo vo rājā śīghraṃ nivedyatām // (21.2) Par.?
yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām / (22.1) Par.?
vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ // (22.2) Par.?
etasminn antare kruddhā varuṇasya mahātmanaḥ / (23.1) Par.?
putrāḥ pautrāśca niṣkrāman gauśca puṣkara eva ca // (23.2) Par.?
te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ / (24.1) Par.?
yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ // (24.2) Par.?
tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam / (25.1) Par.?
salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ // (25.2) Par.?
amātyaistu mahāvīryair daśagrīvasya rakṣasaḥ / (26.1) Par.?
vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam // (26.2) Par.?
samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā / (27.1) Par.?
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ // (27.2) Par.?
mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake / (28.1) Par.?
ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ // (28.2) Par.?
mahad āsīt tatasteṣāṃ tulyaṃ sthānam avāpya tat / (29.1) Par.?
ākāśayuddhaṃ tumulaṃ devadānavayor iva // (29.2) Par.?
tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ / (30.1) Par.?
vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān // (30.2) Par.?
tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam / (31.1) Par.?
tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat // (31.2) Par.?
tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ / (32.1) Par.?
mahodareṇa gadayā hatāste prayayuḥ kṣitim // (32.2) Par.?
teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃśca tān / (33.1) Par.?
mumocāśu mahānādaṃ virathān prekṣya tān sthitān // (33.2) Par.?
te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ / (34.1) Par.?
mahodareṇa nihatāḥ patitāḥ pṛthivītale // (34.2) Par.?
te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ / (35.1) Par.?
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ // (35.2) Par.?
dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram / (36.1) Par.?
rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan // (36.2) Par.?
tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ / (37.1) Par.?
śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat // (37.2) Par.?
musalāni vicitrāṇi tato bhallaśatāni ca / (38.1) Par.?
paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā / (38.2) Par.?
pātayāmāsa durdharṣasteṣām upari viṣṭhitaḥ // (38.3) Par.?
atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ // (39.1) Par.?
tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān / (40.1) Par.?
nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ // (40.2) Par.?
tataste vimukhāḥ sarve patitā dharaṇītale / (41.1) Par.?
raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ // (41.2) Par.?
tān abravīt tato rakṣo varuṇāya nivedyatām / (42.1) Par.?
rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ // (42.2) Par.?
gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ / (43.1) Par.?
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi // (43.2) Par.?
tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe / (44.1) Par.?
ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ // (44.2) Par.?
rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ / (45.1) Par.?
harṣānnādaṃ vimuñcan vai niṣkrānto varuṇālayāt // (45.2) Par.?
āgatastu pathā yena tenaiva vinivṛtya saḥ / (46.1) Par.?
laṅkām abhimukho rakṣo nabhastalagato yayau // (46.2) Par.?
Duration=0.23435807228088 secs.