Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tu tatra daśagrīvaḥ saha sainyena vīryavān / (1.1) Par.?
astaṃ prāpte dinakare nivāsaṃ samarocayat // (1.2) Par.?
udite vimale candre tulyaparvatavarcasi / (2.1) Par.?
sa dadarśa guṇāṃstatra candrapādopaśobhitān // (2.2) Par.?
karṇikāravanair divyaiḥ kadambagahanaistathā / (3.1) Par.?
padminībhiśca phullābhir mandākinyā jalair api // (3.2) Par.?
ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ / (4.1) Par.?
apsarogaṇasaṃghānāṃ gāyatāṃ dhanadālaye // (4.2) Par.?
puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ / (5.1) Par.?
śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ // (5.2) Par.?
madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam / (6.1) Par.?
pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ // (6.2) Par.?
geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ / (7.1) Par.?
pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca // (7.2) Par.?
rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ / (8.1) Par.?
viniśvasya viniśvasya śaśinaṃ samavaikṣata // (8.2) Par.?
etasminn antare tatra divyapuṣpavibhūṣitā / (9.1) Par.?
sarvāpsarovarā rambhā pūrṇacandranibhānanā // (9.2) Par.?
kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ / (10.1) Par.?
nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā // (10.2) Par.?
yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe / (11.1) Par.?
ūrū karikarākārau karau pallavakomalau / (11.2) Par.?
sainyamadhyena gacchantī rāvaṇenopalakṣitā // (11.3) Par.?
tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ / (12.1) Par.?
kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata // (12.2) Par.?
kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam / (13.1) Par.?
kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate // (13.2) Par.?
tavānanarasasyādya padmotpalasugandhinaḥ / (14.1) Par.?
sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati // (14.2) Par.?
svarṇakumbhanibhau pīnau śubhau bhīru nirantarau / (15.1) Par.?
kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau // (15.2) Par.?
suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu / (16.1) Par.?
adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam // (16.2) Par.?
madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau / (17.1) Par.?
mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam // (17.2) Par.?
viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham / (18.1) Par.?
trailokye yaḥ prabhuścaiva tulyo mama na vidyate // (18.2) Par.?
tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ / (19.1) Par.?
yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām // (19.2) Par.?
evam uktābravīd rambhā vepamānā kṛtāñjaliḥ / (20.1) Par.?
prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ // (20.2) Par.?
anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi / (21.1) Par.?
dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te // (21.2) Par.?
abravīt tāṃ daśagrīvaścaraṇādhomukhīṃ sthitām / (22.1) Par.?
sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ // (22.2) Par.?
bāḍham ityeva sā rambhā prāha rāvaṇam uttaram / (23.1) Par.?
dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava // (23.2) Par.?
putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te / (24.1) Par.?
khyāto yastriṣu lokeṣu nalakūbara ityasau // (24.2) Par.?
dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet / (25.1) Par.?
krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ // (25.2) Par.?
tasyāsmi kṛtasaṃketā lokapālasutasya vai / (26.1) Par.?
tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam // (26.2) Par.?
yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati / (27.1) Par.?
tena satyena māṃ rājanmoktum arhasyariṃdama // (27.2) Par.?
sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ / (28.1) Par.?
tanna vighnaṃ sutasyeha kartum arhasi muñca mām // (28.2) Par.?
sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava / (29.1) Par.?
mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te // (29.2) Par.?
evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ / (30.1) Par.?
nirbhartsya rākṣaso mohāt pratigṛhya balād balī / (30.2) Par.?
kāmamohābhisaṃrabdho maithunāyopacakrame // (30.3) Par.?
sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā / (31.1) Par.?
gajendrākrīḍamathitā nadīvākulatāṃ gatā // (31.2) Par.?
sā vepamānā lajjantī bhītā karakṛtāñjaliḥ / (32.1) Par.?
nalakūbaram āsādya pādayor nipapāta ha // (32.2) Par.?
tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ / (33.1) Par.?
abravīt kim idaṃ bhadre pādayoḥ patitāsi me // (33.2) Par.?
sā tu niśvasamānā ca vepamānātha sāñjaliḥ / (34.1) Par.?
tasmai sarvaṃ yathātathyam ākhyātum upacakrame // (34.2) Par.?
eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam / (35.1) Par.?
tena sainyasahāyena niśeha pariṇāmyate // (35.2) Par.?
āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama / (36.1) Par.?
gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā // (36.2) Par.?
mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam / (37.1) Par.?
kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama // (37.2) Par.?
yācyamāno mayā deva snuṣā te 'ham iti prabho / (38.1) Par.?
tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā // (38.2) Par.?
evaṃ tvam aparādhaṃ me kṣantum arhasi mānada / (39.1) Par.?
na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca // (39.2) Par.?
evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ / (40.1) Par.?
dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha // (40.2) Par.?
tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ / (41.1) Par.?
muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā // (41.2) Par.?
gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi / (42.1) Par.?
utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam // (42.2) Par.?
akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā / (43.1) Par.?
tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati // (43.2) Par.?
yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam / (44.1) Par.?
mūrdhā tu saptadhā tasya śakalībhavitā tadā // (44.2) Par.?
tasminn udāhṛte śāpe jvalitāgnisamaprabhe / (45.1) Par.?
devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā // (45.2) Par.?
prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ / (46.1) Par.?
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ // (46.2) Par.?
śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam / (47.1) Par.?
nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat // (47.2) Par.?
Duration=0.19782686233521 secs.