Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ / (1.1) Par.?
āsasāda mahātejā indralokaṃ niśācaraḥ // (1.2) Par.?
tasya rākṣasasainyasya samantād upayāsyataḥ / (2.1) Par.?
devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ // (2.2) Par.?
śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ / (3.1) Par.?
abravīt tatra tān devān sarvān eva samāgatān // (3.2) Par.?
ādityān savasūn rudrān viśvān sādhyānmarudgaṇān / (4.1) Par.?
sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ // (4.2) Par.?
evam uktāstu śakreṇa devāḥ śakrasamā yudhi / (5.1) Par.?
saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ // (5.2) Par.?
sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati / (6.1) Par.?
viṣṇoḥ samīpam āgatya vākyam etad uvāca ha // (6.2) Par.?
viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama / (7.1) Par.?
asau hi balavān rakṣo yuddhārtham abhivartate // (7.2) Par.?
varapradānād balavānna khalvanyena hetunā / (8.1) Par.?
tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ // (8.2) Par.?
tad yathā namucir vṛtro balir narakaśambarau / (9.1) Par.?
tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru // (9.2) Par.?
na hyanyo deva devānām āpatsu sumahābala / (10.1) Par.?
gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama // (10.2) Par.?
tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ / (11.1) Par.?
tvayāhaṃ sthāpitaścaiva devarājye sanātane // (11.2) Par.?
tad ākhyāhi yathātattvaṃ devadeva mama svayam / (12.1) Par.?
asicakrasahāyastvaṃ yudhyase saṃyuge ripum // (12.2) Par.?
evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ / (13.1) Par.?
abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me // (13.2) Par.?
na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ / (14.1) Par.?
hantuṃ yudhi samāsādya varadānena durjayaḥ // (14.2) Par.?
sarvathā tu mahat karma kariṣyati balotkaṭaḥ / (15.1) Par.?
rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ // (15.2) Par.?
bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha / (16.1) Par.?
naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam // (16.2) Par.?
anihatya ripuṃ viṣṇur na hi pratinivartate / (17.1) Par.?
durlabhaścaiṣa kāmo 'dya varam āsādya rākṣase // (17.2) Par.?
pratijānāmi devendra tvatsamīpaṃ śatakrato / (18.1) Par.?
rākṣasasyāham evāsya bhavitā mṛtyukāraṇam // (18.2) Par.?
aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi / (19.1) Par.?
devatāstoṣayiṣyāmi jñātvā kālam upasthitam // (19.2) Par.?
etasminn antare nādaḥ śuśruve rajanīkṣaye / (20.1) Par.?
tasya rāvaṇasainyasya prayuddhasya samantataḥ // (20.2) Par.?
atha yuddhaṃ samabhavad devarākṣasayostadā / (21.1) Par.?
ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham // (21.2) Par.?
etasminn antare śūrā rākṣasā ghoradarśanāḥ / (22.1) Par.?
yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā // (22.2) Par.?
mārīcaśca prahastaśca mahāpārśvamahodarau / (23.1) Par.?
akampano nikumbhaśca śukaḥ sāraṇa eva ca // (23.2) Par.?
saṃhrādir dhūmaketuśca mahādaṃṣṭro mahāmukhaḥ / (24.1) Par.?
jambumālī mahāmālī virūpākṣaśca rākṣasaḥ // (24.2) Par.?
etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ / (25.1) Par.?
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha // (25.2) Par.?
sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ / (26.1) Par.?
vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ // (26.2) Par.?
etasminn antare śūro vasūnām aṣṭamo vasuḥ / (27.1) Par.?
sāvitra iti vikhyātaḥ praviveśa mahāraṇam // (27.2) Par.?
tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha / (28.1) Par.?
kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām // (28.2) Par.?
tataste rākṣasāḥ śūrā devāṃstān samare sthitān / (29.1) Par.?
nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ // (29.2) Par.?
surāstu rākṣasān ghorānmahāvīryān svatejasā / (30.1) Par.?
samare vividhaiḥ śastrair anayan yamasādanam // (30.2) Par.?
etasminn antare śūraḥ sumālī nāma rākṣasaḥ / (31.1) Par.?
nānāpraharaṇaiḥ kruddho raṇam evābhyavartata // (31.2) Par.?
devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ / (32.1) Par.?
vidhvaṃsayati saṃkruddho vāyur jaladharān iva // (32.2) Par.?
te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ / (33.1) Par.?
pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ // (33.2) Par.?
tato vidrāvyamāṇeṣu tridaśeṣu sumālinā / (34.1) Par.?
vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata // (34.2) Par.?
saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram / (35.1) Par.?
vikrameṇa mahātejā vārayāmāsa saṃyuge // (35.2) Par.?
sumattayostayor āsīd yuddhaṃ loke sudāruṇam / (36.1) Par.?
sumālino vasoścaiva samareṣvanivartinoḥ // (36.2) Par.?
tatastasya mahābāṇair vasunā sumahātmanā / (37.1) Par.?
mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ // (37.2) Par.?
hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ / (38.1) Par.?
gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā // (38.2) Par.?
tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām / (39.1) Par.?
tasya mūrdhani sāvitraḥ sumāler vinipātayat // (39.2) Par.?
tasya mūrdhani solkābhā patantī ca tadā babhau / (40.1) Par.?
sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ // (40.2) Par.?
tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā / (41.1) Par.?
gadayā bhasmasādbhūto raṇe tasminnipātitaḥ // (41.2) Par.?
taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasāste samantataḥ / (42.1) Par.?
dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam // (42.2) Par.?
Duration=0.16592001914978 secs.