Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ / (1.1) Par.?
prādravan yatra bhagavān āste vālmīkir agryadhīḥ // (1.2) Par.?
abhivādya muneḥ pādau muniputrā maharṣaye / (2.1) Par.?
sarve nivedayāmāsustasyāstu ruditasvanam // (2.2) Par.?
adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ / (3.1) Par.?
patnī śrīr iva saṃmohād virauti vikṛtasvarā // (3.2) Par.?
bhagavan sādhu paśyemāṃ devatām iva khāccyutām / (4.1) Par.?
na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām // (4.2) Par.?
teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit / (5.1) Par.?
tapasā labdhacakṣuṣmān prādravad yatra maithilī // (5.2) Par.?
taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ / (6.1) Par.?
arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ / (6.2) Par.?
dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat // (6.3) Par.?
tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ / (7.1) Par.?
uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā // (7.2) Par.?
snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī / (8.1) Par.?
janakasya sutā rājñaḥ svāgataṃ te pativrate // (8.2) Par.?
āyāntyevāsi vijñātā mayā dharmasamādhinā / (9.1) Par.?
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam // (9.2) Par.?
apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā / (10.1) Par.?
viśuddhabhāvā vaidehi sāmprataṃ mayi vartase // (10.2) Par.?
āśramasyāvidūre me tāpasyastapasi sthitāḥ / (11.1) Par.?
tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ // (11.2) Par.?
idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā / (12.1) Par.?
yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ // (12.2) Par.?
śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam / (13.1) Par.?
śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ // (13.2) Par.?
taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt / (14.1) Par.?
anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ // (14.2) Par.?
taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā / (15.1) Par.?
upājagmur mudā yuktā vacanaṃ cedam abruvan // (15.2) Par.?
svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho / (16.1) Par.?
abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe // (16.2) Par.?
tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt / (17.1) Par.?
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ // (17.2) Par.?
snuṣā daśarathasyaiṣā janakasya sutā satī / (18.1) Par.?
apāpā patinā tyaktā paripālyā mayā sadā // (18.2) Par.?
imāṃ bhavatyaḥ paśyantu snehena parameṇa ha / (19.1) Par.?
gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ // (19.2) Par.?
muhur muhuśca vaidehīṃ parisāntvya mahāyaśāḥ / (20.1) Par.?
svam āśramaṃ śiṣyavṛtaḥ punar āyānmahātapāḥ // (20.2) Par.?
Duration=0.16163492202759 secs.