Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastamasi saṃjāte rākṣasā daivataiḥ saha / (1.1) Par.?
ayudhyanta balonmattāḥ sūdayantaḥ parasparam // (1.2) Par.?
tatastu devasainyena rākṣasānāṃ mahad balam / (2.1) Par.?
daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam // (2.2) Par.?
tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ / (3.1) Par.?
anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam // (3.2) Par.?
indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ / (4.1) Par.?
tasmiṃstamojālavṛte moham īyur na te trayaḥ // (4.2) Par.?
sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe / (5.1) Par.?
krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān // (5.2) Par.?
krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha / (6.1) Par.?
parasainyasya madhyena yāvadantaṃ nayasva mām // (6.2) Par.?
adyaitāṃstridaśān sarvān vikramaiḥ samare svayam / (7.1) Par.?
nānāśastrair mahāsārair nāśayāmi nabhastalāt // (7.2) Par.?
aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam / (8.1) Par.?
tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari // (8.2) Par.?
viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham / (9.1) Par.?
dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām // (9.2) Par.?
ayaṃ sa nandanoddeśo yatra vartāmahe vayam / (10.1) Par.?
naya mām adya tatra tvam udayo yatra parvataḥ // (10.2) Par.?
tasya tadvacanaṃ śrutvā turagān sa manojavān / (11.1) Par.?
ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ // (11.2) Par.?
tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā / (12.1) Par.?
rathasthaḥ samarasthāṃstān devān vākyam athābravīt // (12.2) Par.?
surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate / (13.1) Par.?
jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām // (13.2) Par.?
eṣa hyatibalaḥ sainye rathena pavanaujasā / (14.1) Par.?
gamiṣyati pravṛddhormiḥ samudra iva parvaṇi // (14.2) Par.?
na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ / (15.1) Par.?
tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge // (15.2) Par.?
yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā / (16.1) Par.?
evam etasya pāpasya nigraho mama rocate // (16.2) Par.?
tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam / (17.1) Par.?
ayudhyata mahātejā rākṣasānnāśayan raṇe // (17.2) Par.?
uttareṇa daśagrīvaḥ praviveśānivartitaḥ / (18.1) Par.?
dakṣiṇena tu pārśvena praviveśa śatakratuḥ // (18.2) Par.?
tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ / (19.1) Par.?
devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat // (19.2) Par.?
tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam / (20.1) Par.?
nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam // (20.2) Par.?
etasminn antare nādo mukto dānavarākṣasaiḥ / (21.1) Par.?
hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam // (21.2) Par.?
tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ / (22.1) Par.?
tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam // (22.2) Par.?
sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā / (23.1) Par.?
adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat // (23.2) Par.?
tataḥ sa devān saṃtyajya śakram evābhyayād drutam / (24.1) Par.?
mahendraśca mahātejā na dadarśa sutaṃ ripoḥ // (24.2) Par.?
sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ / (25.1) Par.?
mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat // (25.2) Par.?
tataḥ śakro rathaṃ tyaktvā visṛjya ca sa mātalim / (26.1) Par.?
airāvataṃ samāruhya mṛgayāmāsa rāvaṇim // (26.2) Par.?
sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata / (27.1) Par.?
kiramāṇaḥ śaraughena mahendram amitaujasaṃ // (27.2) Par.?
sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ / (28.1) Par.?
tadainaṃ māyayā baddhvā svasainyam abhito 'nayat // (28.2) Par.?
taṃ dṛṣṭvātha balāt tasminmāyayāpahṛtaṃ raṇe / (29.1) Par.?
mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ / (29.2) Par.?
na hi dṛśyati vidyāvānmāyayā yena nīyate // (29.3) Par.?
etasminn antare cāpi sarve suragaṇāstadā / (30.1) Par.?
abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ // (30.2) Par.?
rāvaṇastu samāsādya vasvādityamarudgaṇān / (31.1) Par.?
na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ // (31.2) Par.?
taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim / (32.1) Par.?
rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam // (32.2) Par.?
āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat / (33.1) Par.?
jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ // (33.2) Par.?
ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ / (34.1) Par.?
sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ // (34.2) Par.?
yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā / (35.1) Par.?
vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam // (35.2) Par.?
sa daivatabalāt tasmānnivṛtto raṇakarmaṇaḥ / (36.1) Par.?
tacchrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ // (36.2) Par.?
atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ / (37.1) Par.?
bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt // (37.2) Par.?
atibalasadṛśaiḥ parākramaistair mama kulamānavivardhanaṃ kṛtam / (38.1) Par.?
yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ // (38.2) Par.?
tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ / (39.1) Par.?
aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ // (39.2) Par.?
atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ / (40.1) Par.?
svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān // (40.2) Par.?
Duration=0.1915431022644 secs.