Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
narmadāpuline yatra rākṣasendraḥ sa rāvaṇaḥ / (1.1) Par.?
puṣpopahāraṃ kurute tasmād deśād adūrataḥ // (1.2) Par.?
arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ / (2.1) Par.?
krīḍate saha nārībhir narmadātoyam āśritaḥ // (2.2) Par.?
tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ / (3.1) Par.?
kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ // (3.2) Par.?
jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam / (4.1) Par.?
rurodha narmadāvegaṃ bāhubhiḥ sa tadārjunaḥ // (4.2) Par.?
kārtavīryabhujāsetuṃ tajjalaṃ prāpya nirmalam / (5.1) Par.?
kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati // (5.2) Par.?
samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ / (6.1) Par.?
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau // (6.2) Par.?
sa vegaḥ kārtavīryeṇa saṃpreṣita ivāmbhasaḥ / (7.1) Par.?
puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha // (7.2) Par.?
rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā / (8.1) Par.?
narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām // (8.2) Par.?
paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham / (9.1) Par.?
vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu // (9.2) Par.?
tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām / (10.1) Par.?
nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm // (10.2) Par.?
savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ / (11.1) Par.?
vegaprabhavam anveṣṭuṃ so 'diśacchukasāraṇau // (11.2) Par.?
tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau / (12.1) Par.?
vyomāntaracarau vīrau prasthitau paścimonmukhau // (12.2) Par.?
ardhayojanamātraṃ tu gatvā tau tu niśācarau / (13.1) Par.?
paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam // (13.2) Par.?
bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam / (14.1) Par.?
madaraktāntanayanaṃ madanākāravarcasaṃ // (14.2) Par.?
nadīṃ bāhusahasreṇa rundhantam arimardanam / (15.1) Par.?
giriṃ pādasahasreṇa rundhantam iva medinīm // (15.2) Par.?
bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam / (16.1) Par.?
samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram // (16.2) Par.?
tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau / (17.1) Par.?
saṃnivṛttāvupāgamya rāvaṇaṃ tam athocatuḥ // (17.2) Par.?
bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara / (18.1) Par.?
narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ // (18.2) Par.?
tena bāhusahasreṇa saṃniruddhajalā nadī / (19.1) Par.?
sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ // (19.2) Par.?
ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau / (20.1) Par.?
rāvaṇo 'rjuna ityuktvā uttasthau yuddhalālasaḥ // (20.2) Par.?
arjunābhimukhe tasmin prasthite rākṣaseśvare / (21.1) Par.?
sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ // (21.2) Par.?
mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ / (22.1) Par.?
saṃvṛto rākṣasendrastu tatrāgād yatra so 'rjunaḥ // (22.2) Par.?
nātidīrgheṇa kālena sa tato rākṣaso balī / (23.1) Par.?
taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ // (23.2) Par.?
sa tatra strīparivṛtaṃ vāśitābhir iva dvipam / (24.1) Par.?
narendraṃ paśyate rājā rākṣasānāṃ tadārjunam // (24.2) Par.?
sa roṣād raktanayano rākṣasendro baloddhataḥ / (25.1) Par.?
ityevam arjunāmātyān āha gambhīrayā girā // (25.2) Par.?
amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai / (26.1) Par.?
yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ // (26.2) Par.?
rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te / (27.1) Par.?
uttasthuḥ sāyudhāstaṃ ca rāvaṇaṃ vākyam abruvan // (27.2) Par.?
yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa / (28.1) Par.?
yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam / (28.2) Par.?
vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram // (28.3) Par.?
kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā / (29.1) Par.?
yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam // (29.2) Par.?
yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā / (30.1) Par.?
nihatyāsmāṃstato yuddham arjunenopayāsyasi // (30.2) Par.?
tataste rāvaṇāmātyair amātyāḥ pārthivasya tu / (31.1) Par.?
sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ // (31.2) Par.?
tato halahalāśabdo narmadātīra ābabhau / (32.1) Par.?
arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām // (32.2) Par.?
iṣubhistomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ / (33.1) Par.?
sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ // (33.2) Par.?
haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ / (34.1) Par.?
sanakramīnamakarasamudrasyeva nisvanaḥ // (34.2) Par.?
rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ / (35.1) Par.?
kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ // (35.2) Par.?
arjunāya tu tat karma rāvaṇasya samantriṇaḥ / (36.1) Par.?
krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ // (36.2) Par.?
uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ / (37.1) Par.?
uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ // (37.2) Par.?
krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ / (38.1) Par.?
prajajvāla mahāghoro yugānta iva pāvakaḥ // (38.2) Par.?
sa tūrṇataram ādāya varahemāṅgado gadām / (39.1) Par.?
abhidravati rakṣāṃsi tamāṃsīva divākaraḥ // (39.2) Par.?
bāhuvikṣepakaraṇāṃ samudyamya mahāgadām / (40.1) Par.?
gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ // (40.2) Par.?
tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ / (41.1) Par.?
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ // (41.2) Par.?
tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ / (42.1) Par.?
prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ // (42.2) Par.?
tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ / (43.1) Par.?
prahastakaramuktasya babhūva pradahann iva // (43.2) Par.?
ādhāvamānaṃ musalaṃ kārtavīryastadārjunaḥ / (44.1) Par.?
nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ // (44.2) Par.?
tatastam abhidudrāva prahastaṃ haihayādhipaḥ / (45.1) Par.?
bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām // (45.2) Par.?
tenāhato 'tivegena prahasto gadayā tadā / (46.1) Par.?
nipapāta sthitaḥ śailo vajrivajrahato yathā // (46.2) Par.?
prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ / (47.1) Par.?
samahodaradhūmrākṣā apasṛptā raṇājirāt // (47.2) Par.?
apakrānteṣvamātyeṣu prahaste ca nipātite / (48.1) Par.?
rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam // (48.2) Par.?
sahasrabāhostad yuddhaṃ viṃśadbāhośca dāruṇam / (49.1) Par.?
nṛparākṣasayostatra ārabdhaṃ lomaharṣaṇam // (49.2) Par.?
sāgarāviva saṃkṣubdhau calamūlāvivācalau / (50.1) Par.?
tejoyuktāvivādityau pradahantāvivānalau // (50.2) Par.?
baloddhatau yathā nāgau vāśitārthe yathā vṛṣau / (51.1) Par.?
meghāviva vinardantau siṃhāviva balotkaṭau // (51.2) Par.?
rudrakālāviva kruddhau tau tathā rākṣasārjunau / (52.1) Par.?
parasparaṃ gadābhyāṃ tau tāḍayāmāsatur bhṛśam // (52.2) Par.?
vajraprahārān acalā yathā ghorān viṣehire / (53.1) Par.?
gadāprahārāṃstadvat tau sahete nararākṣasau // (53.2) Par.?
yathāśaniravebhyastu jāyate vai pratiśrutiḥ / (54.1) Par.?
tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ // (54.2) Par.?
arjunasya gadā sā tu pātyamānāhitorasi / (55.1) Par.?
kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā // (55.2) Par.?
tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ / (56.1) Par.?
arjunorasi nirbhāti gadolkeva mahāgirau // (56.2) Par.?
nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ / (57.1) Par.?
samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ // (57.2) Par.?
śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau / (58.1) Par.?
parasparaṃ vinighnantau nararākṣasasattamau // (58.2) Par.?
tato 'rjunena kruddhena sarvaprāṇena sā gadā / (59.1) Par.?
stanayor antare muktā rāvaṇasya mahāhave // (59.2) Par.?
varadānakṛtatrāṇe sā gadā rāvaṇorasi / (60.1) Par.?
durbaleva yathā senā dvidhābhūtāpatat kṣitau // (60.2) Par.?
sa tvarjunapramuktena gadāpātena rāvaṇaḥ / (61.1) Par.?
apāsarpad dhanurmātraṃ niṣasāda ca niṣṭanan // (61.2) Par.?
sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ / (62.1) Par.?
sahasā pratijagrāha garutmān iva pannagam // (62.2) Par.?
sa taṃ bāhusahasreṇa balād gṛhya daśānanam / (63.1) Par.?
babandha balavān rājā baliṃ nārāyaṇo yathā // (63.2) Par.?
badhyamāne daśagrīve siddhacāraṇadevatāḥ / (64.1) Par.?
sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani // (64.2) Par.?
vyāghro mṛgam ivādāya siṃharāḍ iva dantinam / (65.1) Par.?
rarāsa haihayo rājā harṣād ambudavanmuhuḥ // (65.2) Par.?
prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam / (66.1) Par.?
saha tai rākṣasaiḥ kruddho 'bhidudrāva pārthivam // (66.2) Par.?
naktaṃcarāṇāṃ vegastu teṣām āpatatāṃ babhau / (67.1) Par.?
uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ // (67.2) Par.?
muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt / (68.1) Par.?
musalāni ca śūlāni utsasarjustadārjune // (68.2) Par.?
aprāptānyeva tānyāśu asaṃbhrāntastadārjunaḥ / (69.1) Par.?
āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ // (69.2) Par.?
tatastair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ / (70.1) Par.?
bhittvā vidrāvayāmāsa vāyur ambudharān iva // (70.2) Par.?
rākṣasāṃstrāsayitvā tu kārtavīryārjunastadā / (71.1) Par.?
rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ // (71.2) Par.?
sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ / (72.1) Par.?
tadārjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ // (72.2) Par.?
Duration=0.39946413040161 secs.