UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4965
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam / (1.1)
Par.?
papraccha cyavanaṃ vipraṃ lavaṇasya balābalam // (1.2)
Par.?
śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ / (2.1)
Par.?
anena śūlamukhena dvandvayuddham upāgatāḥ // (2.2)
Par.?
tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ / (3.1) Par.?
pratyuvāca mahātejāścyavano raghunandanam // (3.2)
Par.?
asaṃkhyeyāni karmāṇi yānyasya puruṣarṣabha / (4.1)
Par.?
ikṣvākuvaṃśaprabhave yad vṛttaṃ tacchṛṇuṣva me // (4.2)
Par.?
ayodhyāyāṃ purā rājā yuvanāśvasuto balī / (5.1)
Par.?
māndhātā iti vikhyātastriṣu lokeṣu vīryavān // (5.2)
Par.?
sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ / (6.1)
Par.?
suralokam atho jetum udyogam akaronnṛpaḥ // (6.2)
Par.?
indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām / (7.1)
Par.?
māndhātari kṛtodyoge devalokajigīṣayā // (7.2)
Par.?
ardhāsanena śakrasya rājyārdhena ca pārthivaḥ / (8.1)
Par.?
vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata // (8.2)
Par.?
tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ / (9.1)
Par.?
sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam // (9.2)
Par.?
rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha / (10.1)
Par.?
akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi // (10.2)
Par.?
yadi vīra samagrā te medinī nikhilā vaśe / (11.1)
Par.?
devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ // (11.2)
Par.?
indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt / (12.1)
Par.?
kva me śakra pratihataṃ śāsanaṃ pṛthivītale // (12.2)
Par.?
tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ / (13.1)
Par.?
madhuputro madhuvane nājñāṃ te kurute 'nagha // (13.2)
Par.?
tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam / (14.1)
Par.?
vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha // (14.2)
Par.?
āmantrya tu sahasrākṣaṃ hriyā kiṃcid avāṅmukhaḥ / (15.1)
Par.?
punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ // (15.2)
Par.?
sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ / (16.1)
Par.?
ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ // (16.2)
Par.?
sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ / (17.1)
Par.?
dūtaṃ saṃpreṣayāmāsa sakāśaṃ lavaṇasya saḥ // (17.2)
Par.?
sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam / (18.1)
Par.?
vadantam evaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ // (18.2)
Par.?
cirāyamāṇe dūte tu rājā krodhasamanvitaḥ / (19.1)
Par.?
ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ // (19.2)
Par.?
tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā / (20.1)
Par.?
vadhāya sānubandhasya mumocāyudham uttamam // (20.2)
Par.?
tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam / (21.1)
Par.?
bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam // (21.2)
Par.?
evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ / (22.1)
Par.?
śūlasya ca balaṃ vīra aprameyam anuttamam // (22.2)
Par.?
śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ / (23.1)
Par.?
agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava // (23.2)
Par.?
Duration=0.16271114349365 secs.