UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham / (1.1)
Par.?
vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ // (1.2)
Par.?
tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ / (2.1)
Par.?
nirgatastu purād vīro bhakṣāhārapracoditaḥ // (2.2)
Par.?
etasminn antare śūraḥ śatrughno yamunāṃ nadīm / (3.1)
Par.?
tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata // (3.2)
Par.?
tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ / (4.1)
Par.?
āgacchad bahusahasraṃ prāṇinām udvahan bharam // (4.2)
Par.?
tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham / (5.1)
Par.?
tam uvāca tato rakṣaḥ kim anena kariṣyasi // (5.2)
Par.?
īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama / (6.1)
Par.?
bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim // (6.2)
Par.?
āhāraścāpyasaṃpūrṇo mamāyaṃ puruṣādhama / (7.1)
Par.?
svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate // (7.2)
Par.?
tasyaivaṃ bhāṣamāṇasya hasataśca muhur muhuḥ / (8.1)
Par.?
śatrughno vīryasampanno roṣād aśrūṇyavartayat // (8.2)
Par.?
tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ / (9.1)
Par.?
tejomayā marīcyastu sarvagātrair viniṣpatan // (9.2)
Par.?
uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram / (10.1)
Par.?
yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha // (10.2)
Par.?
putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ / (11.1)
Par.?
śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ // (11.2) Par.?
tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām / (12.1)
Par.?
śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi // (12.2)
Par.?
tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva / (13.1)
Par.?
pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate // (13.2)
Par.?
mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ / (14.1)
Par.?
hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama // (14.2)
Par.?
tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam / (15.1)
Par.?
avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ // (15.2)
Par.?
na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā / (16.1)
Par.?
bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ // (16.2)
Par.?
tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate / (17.1)
Par.?
īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham // (17.2)
Par.?
tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi / (18.1)
Par.?
durbalo 'pyāgataḥ śatrur na moktavyaḥ kṛtātmanā // (18.2)
Par.?
yo hi viklavayā buddhyā prasaraṃ śatrave dadau / (19.1)
Par.?
sa hato mandabuddhitvād yathā kāpuruṣastathā // (19.2)
Par.?
Duration=0.14484000205994 secs.