UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4970
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ / (1.1)
Par.?
ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam // (1.2)
Par.?
diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ / (2.1)
Par.?
hataḥ puruṣaśārdūla varaṃ varaya rāghava // (2.2)
Par.?
varadāḥ sma mahābāho sarva eva samāgatāḥ / (3.1)
Par.?
vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ // (3.2)
Par.?
devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ / (4.1) Par.?
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān // (4.2)
Par.?
imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām / (5.1)
Par.?
niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ // (5.2)
Par.?
taṃ devāḥ prītamanaso bāḍham ityeva rāghavam / (6.1)
Par.?
bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ // (6.2)
Par.?
te tathoktvā mahātmāno divam āruruhustadā / (7.1)
Par.?
śatrughno 'pi mahātejāstāṃ senāṃ samupānayat // (7.2)
Par.?
sā senā śīghram āgacchacchrutvā śatrughnaśāsanam / (8.1)
Par.?
niveśanaṃ ca śatrughnaḥ śāsanena samārabhat // (8.2)
Par.?
sā purī divyasaṃkāśā varṣe dvādaśame śubhā / (9.1)
Par.?
niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ // (9.2)
Par.?
kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ / (10.1)
Par.?
arogā vīrapuruṣā śatrughnabhujapālitā // (10.2)
Par.?
ardhacandrapratīkāśā yamunātīraśobhitā / (11.1)
Par.?
śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ // (11.2)
Par.?
yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā / (12.1)
Par.?
śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ // (12.2)
Par.?
tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ / (13.1)
Par.?
nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat // (13.2)
Par.?
tasya buddhiḥ samutpannā niveśya madhurāṃ purīm / (14.1)
Par.?
rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe // (14.2)
Par.?
Duration=0.10111498832703 secs.