Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjunena vimuktastu rāvaṇo rākṣasādhipaḥ / (1.1) Par.?
cacāra pṛthivīṃ sarvām anirviṇṇastathā kṛtaḥ // (1.2) Par.?
rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam / (2.1) Par.?
rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ // (2.2) Par.?
tataḥ kadācit kiṣkindhāṃ nagarīṃ vālipālitām / (3.1) Par.?
gatvāhvayati yuddhāya vālinaṃ hemamālinam // (3.2) Par.?
tatastaṃ vānarāmātyastārastārāpitā prabhuḥ / (4.1) Par.?
uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam // (4.2) Par.?
rākṣasendra gato vālī yaste pratibalo bhavet / (5.1) Par.?
nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ // (5.2) Par.?
caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa / (6.1) Par.?
imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam // (6.2) Par.?
etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ / (7.1) Par.?
yuddhārthinām ime rājan vānarādhipatejasā // (7.2) Par.?
yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa / (8.1) Par.?
tathā vālinam āsādya tadantaṃ tava jīvitam // (8.2) Par.?
athavā tvarase martuṃ gaccha dakṣiṇasāgaram / (9.1) Par.?
vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram // (9.2) Par.?
sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ / (10.1) Par.?
puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam // (10.2) Par.?
tatra hemagiriprakhyaṃ taruṇārkanibhānanam / (11.1) Par.?
rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam // (11.2) Par.?
puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ / (12.1) Par.?
grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat // (12.2) Par.?
yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ / (13.1) Par.?
pāpābhiprāyavān dṛṣṭaścakāra na ca saṃbhramam // (13.2) Par.?
śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā / (14.1) Par.?
na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam // (14.2) Par.?
jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam / (15.1) Par.?
kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān // (15.2) Par.?
drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram / (16.1) Par.?
lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam // (16.2) Par.?
ityevaṃ matim āsthāya vālī karṇam upāśritaḥ / (17.1) Par.?
japan vai naigamānmantrāṃstasthau parvatarāḍ iva // (17.2) Par.?
tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau / (18.1) Par.?
prayatnavantau tat karma īhatur baladarpitau // (18.2) Par.?
hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam / (19.1) Par.?
parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ // (19.2) Par.?
grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ / (20.1) Par.?
kham utpapāta vegena kṛtvā kakṣāvalambinam // (20.2) Par.?
sa taṃ pīḍayamānastu vitudantaṃ nakhair muhuḥ / (21.1) Par.?
jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā // (21.2) Par.?
atha te rākṣasāmātyā hriyamāṇe daśānane / (22.1) Par.?
mumokṣayiṣavo ghorā ravamāṇā hyabhidravan // (22.2) Par.?
anvīyamānastair vālī bhrājate 'mbaramadhyagaḥ / (23.1) Par.?
anvīyamāno meghaughair ambarastha ivāṃśumān // (23.2) Par.?
te 'śaknuvantaḥ samprāptaṃ vālinaṃ rākṣasottamāḥ / (24.1) Par.?
tasya bāhūruvegena pariśrāntaḥ patanti ca // (24.2) Par.?
vālimārgād apākrāman parvatendrā hi gacchataḥ // (25.1) Par.?
apakṣigaṇasaṃpāto vānarendro mahājavaḥ / (26.1) Par.?
kramaśaḥ sāgarān sarvān saṃdhyākālam avandata // (26.2) Par.?
sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ / (27.1) Par.?
paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ // (27.2) Par.?
tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ / (28.1) Par.?
uttaraṃ sāgaraṃ prāyād vahamāno daśānanam // (28.2) Par.?
uttare sāgare saṃdhyām upāsitvā daśānanam / (29.1) Par.?
vahamāno 'gamad vālī pūrvam ambumahānidhim // (29.2) Par.?
tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ / (30.1) Par.?
kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat // (30.2) Par.?
caturṣvapi samudreṣu saṃdhyām anvāsya vānaraḥ / (31.1) Par.?
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat // (31.2) Par.?
rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ / (32.1) Par.?
kutastvam iti covāca prahasan rāvaṇaṃ prati // (32.2) Par.?
vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ / (33.1) Par.?
rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt // (33.2) Par.?
vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ / (34.1) Par.?
yuddhepsur ahaṃ samprāptaḥ sa cādyāsāditastvayā // (34.2) Par.?
aho balam aho vīryam aho gambhīratā ca te / (35.1) Par.?
yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān // (35.2) Par.?
evam aśrāntavad vīra śīghram eva ca vānara / (36.1) Par.?
māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati // (36.2) Par.?
trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama / (37.1) Par.?
mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ // (37.2) Par.?
so 'haṃ dṛṣṭabalastubhyam icchāmi haripuṃgava / (38.1) Par.?
tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ // (38.2) Par.?
dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam / (39.1) Par.?
sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara // (39.2) Par.?
tataḥ prajvālayitvāgniṃ tāvubhau harirākṣasau / (40.1) Par.?
bhrātṛtvam upasaṃpannau pariṣvajya parasparam // (40.2) Par.?
anyonyaṃ lambitakarau tatastau harirākṣasau / (41.1) Par.?
kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva // (41.2) Par.?
sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ / (42.1) Par.?
amātyair āgatair nīcastrailokyotsādanārthibhiḥ // (42.2) Par.?
evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho / (43.1) Par.?
dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau // (43.2) Par.?
balam apratimaṃ rāma vālino 'bhavad uttamam / (44.1) Par.?
so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā // (44.2) Par.?
Duration=0.17568111419678 secs.