Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ / (1.1) Par.?
śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ // (1.2) Par.?
calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ / (2.1) Par.?
pādayor nyapatad vāyustisro'vasthāya vedhase // (2.2) Par.?
taṃ tu vedavidādyastu lambābharaṇaśobhinā / (3.1) Par.?
vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān // (3.2) Par.?
spṛṣṭamātrastataḥ so 'tha salīlaṃ padmajanmanā / (4.1) Par.?
jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān // (4.2) Par.?
prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā / (5.1) Par.?
cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā // (5.2) Par.?
marudrogavinirmuktāḥ prajā vai muditābhavan / (6.1) Par.?
śītavātavinirmuktāḥ padminya iva sāmbujāḥ // (6.2) Par.?
tatastriyugmastrikakut tridhāmā tridaśārcitaḥ / (7.1) Par.?
uvāca devatā brahmā mārutapriyakāmyayā // (7.2) Par.?
bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ / (8.1) Par.?
jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām // (8.2) Par.?
anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati / (9.1) Par.?
dadatāsya varān sarve mārutasyāsya tuṣṭidān // (9.2) Par.?
tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ / (10.1) Par.?
kuśeśayamayīṃ mālāṃ samutkṣipyedam abravīt // (10.2) Par.?
matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ / (11.1) Par.?
nāmnaiṣa kapiśārdūlo bhavitā hanumān iti // (11.2) Par.?
aham evāsya dāsyāmi paramaṃ varam uttamam / (12.1) Par.?
ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati // (12.2) Par.?
mārtāṇḍastvabravīt tatra bhagavāṃstimirāpahaḥ / (13.1) Par.?
tejaso 'sya madīyasya dadāmi śatikāṃ kalām // (13.2) Par.?
yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati / (14.1) Par.?
tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati // (14.2) Par.?
varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati / (15.1) Par.?
varṣāyutaśatenāpi matpāśād udakād api // (15.2) Par.?
yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ / (16.1) Par.?
diśate 'sya varaṃ tuṣṭo 'viṣādaṃ ca saṃyuge // (16.2) Par.?
gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati / (17.1) Par.?
ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ // (17.2) Par.?
matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati / (18.1) Par.?
ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ // (18.2) Par.?
sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati / (19.1) Par.?
dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ // (19.2) Par.?
viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum / (20.1) Par.?
śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ // (20.2) Par.?
vinirmitāni devānām āyudhānīha yāni tu / (21.1) Par.?
teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati // (21.2) Par.?
tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam / (22.1) Par.?
caturmukhastuṣṭamukho vāyum āha jagadguruḥ // (22.2) Par.?
amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ / (23.1) Par.?
ajeyo bhavitā te 'tra putro māruta mārutiḥ // (23.2) Par.?
rāvaṇotsādanārthāni rāmaprītikarāṇi ca / (24.1) Par.?
romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge // (24.2) Par.?
evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha / (25.1) Par.?
yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ // (25.2) Par.?
so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat / (26.1) Par.?
añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ // (26.2) Par.?
prāpya rāma varān eṣa varadānabalānvitaḥ / (27.1) Par.?
balenātmani saṃsthena so 'pūryata yathārṇavaḥ // (27.2) Par.?
balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ / (28.1) Par.?
āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ // (28.2) Par.?
srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān / (29.1) Par.?
bhagnavicchinnavidhvastān suśāntānāṃ karotyayam // (29.2) Par.?
sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam / (30.1) Par.?
jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ // (30.2) Par.?
yadā kesariṇā tveṣa vāyunā sāñjanena ca / (31.1) Par.?
pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ // (31.2) Par.?
tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ / (32.1) Par.?
śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ // (32.2) Par.?
bādhase yat samāśritya balam asmān plavaṃgama / (33.1) Par.?
tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ // (33.2) Par.?
tatastu hṛtatejaujā maharṣivacanaujasā / (34.1) Par.?
eṣośramāṇi nātyeti mṛdubhāvagataścaran // (34.2) Par.?
atha ṛkṣarajā nāma vālisugrīvayoḥ pitā / (35.1) Par.?
sarvavānararājāsīt tejasā iva bhāskaraḥ // (35.2) Par.?
sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ / (36.1) Par.?
tatastvṛkṣarajā nāma kāladharmeṇa saṃgataḥ // (36.2) Par.?
tasminn astamite vālī mantribhir mantrakovidaiḥ / (37.1) Par.?
pitrye pade kṛto rājā sugrīvo vālinaḥ pade // (37.2) Par.?
sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam / (38.1) Par.?
ahāryaṃ sakhyam abhavad anilasya yathāgninā // (38.2) Par.?
eṣa śāpavaśād eva na veda balam ātmanaḥ / (39.1) Par.?
vālisugrīvayor vairaṃ yadā rāmasamutthitam // (39.2) Par.?
na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā / (40.1) Par.?
vedayāno na ca hyeṣa balam ātmani mārutiḥ // (40.2) Par.?
parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiśca / (41.1) Par.?
gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke // (41.2) Par.?
asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ / (42.1) Par.?
udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ // (42.2) Par.?
pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya / (43.1) Par.?
lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt // (43.2) Par.?
eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ / (44.1) Par.?
satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ // (44.2) Par.?
tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi / (45.1) Par.?
hanūmato bālabhāve karmaitat kathitaṃ mayā // (45.2) Par.?
dṛṣṭaḥ saṃbhāṣitaścāsi rāma gacchāmahe vayam / (46.1) Par.?
evam uktvā gatāḥ sarve ṛṣayaste yathāgatam // (46.2) Par.?
Duration=0.24381399154663 secs.