Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / (1.1) Par.?
praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt // (1.2) Par.?
gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa / (2.1) Par.?
bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya // (2.2) Par.?
gandhaiśca paramodāraistailaiśca susugandhibhiḥ / (3.1) Par.?
yathā na kṣīyate bālastathā saumya vidhīyatām // (3.2) Par.?
yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ / (4.1) Par.?
vipattiḥ paribhedo vā bhavenna ca tathā kuru // (4.2) Par.?
tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam / (5.1) Par.?
manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ // (5.2) Par.?
iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ / (6.1) Par.?
ājagāma muhūrtena samīpaṃ rāghavasya vai // (6.2) Par.?
so 'bravīt praṇato bhūtvā ayam asmi narādhipa / (7.1) Par.?
vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ // (7.2) Par.?
bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ / (8.1) Par.?
abhivādya maharṣīṃstān vimānaṃ so 'dhyarohata // (8.2) Par.?
dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham / (9.1) Par.?
nikṣipya nagare vīrau saumitribharatāvubhau // (9.2) Par.?
prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ / (10.1) Par.?
uttarām agamacchrīmān diśaṃ himavadāvṛtām // (10.2) Par.?
apaśyamānastatrāpi svalpam apyatha duṣkṛtam / (11.1) Par.?
pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ // (11.2) Par.?
dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ / (12.1) Par.?
śaivalasyottare pārśve dadarśa sumahat saraḥ // (12.2) Par.?
tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ / (13.1) Par.?
dadarśa rāghavaḥ śrīmāṃllambamānam adhomukham // (13.2) Par.?
athainaṃ samupāgamya tapyantaṃ tapa uttamam / (14.1) Par.?
uvāca rāghavo vākyaṃ dhanyastvam asi suvrata // (14.2) Par.?
kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama / (15.1) Par.?
kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham // (15.2) Par.?
manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ / (16.1) Par.?
yam āśritya tapastaptaṃ śrotum icchāmi tāpasa // (16.2) Par.?
brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ / (17.1) Par.?
vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me // (17.2) Par.?
Duration=0.20326709747314 secs.