UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4992
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / (1.1)
Par.?
praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt // (1.2)
Par.?
gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa / (2.1)
Par.?
bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya // (2.2)
Par.?
gandhaiśca paramodāraistailaiśca susugandhibhiḥ / (3.1)
Par.?
yathā na kṣīyate bālastathā saumya vidhīyatām // (3.2)
Par.?
yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ / (4.1)
Par.?
vipattiḥ paribhedo vā bhavenna ca tathā kuru // (4.2)
Par.?
tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam / (5.1)
Par.?
manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ // (5.2)
Par.?
iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ / (6.1)
Par.?
ājagāma muhūrtena samīpaṃ rāghavasya vai // (6.2)
Par.?
so 'bravīt praṇato bhūtvā ayam asmi narādhipa / (7.1)
Par.?
vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ // (7.2)
Par.?
bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ / (8.1) Par.?
abhivādya maharṣīṃstān vimānaṃ so 'dhyarohata // (8.2)
Par.?
dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham / (9.1)
Par.?
nikṣipya nagare vīrau saumitribharatāvubhau // (9.2)
Par.?
prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ / (10.1)
Par.?
uttarām agamacchrīmān diśaṃ himavadāvṛtām // (10.2)
Par.?
apaśyamānastatrāpi svalpam apyatha duṣkṛtam / (11.1)
Par.?
pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ // (11.2)
Par.?
dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ / (12.1)
Par.?
śaivalasyottare pārśve dadarśa sumahat saraḥ // (12.2)
Par.?
tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ / (13.1)
Par.?
dadarśa rāghavaḥ śrīmāṃllambamānam adhomukham // (13.2)
Par.?
athainaṃ samupāgamya tapyantaṃ tapa uttamam / (14.1)
Par.?
uvāca rāghavo vākyaṃ dhanyastvam asi suvrata // (14.2)
Par.?
kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama / (15.1)
Par.?
kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham // (15.2)
Par.?
manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ / (16.1)
Par.?
yam āśritya tapastaptaṃ śrotum icchāmi tāpasa // (16.2)
Par.?
brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ / (17.1)
Par.?
vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me // (17.2)
Par.?
Duration=0.20326709747314 secs.