Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vimṛśya ca tato rāmo vayasyam akutobhayam / (1.1) Par.?
pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt // (1.2) Par.?
darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param / (2.1) Par.?
udyogaśca kṛto rājan bharatena tvayā saha // (2.2) Par.?
tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja / (3.1) Par.?
ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām // (3.2) Par.?
etāvad uktvā utthāya kākutsthaḥ paramāsanāt / (4.1) Par.?
paryaṣvajata dharmātmā nirantaram urogatam // (4.2) Par.?
visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn / (5.1) Par.?
prahasan rāghavo vākyam uvāca madhurākṣaram // (5.2) Par.?
bhavatāṃ prītir avyagrā tejasā parirakṣitā / (6.1) Par.?
dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā // (6.2) Par.?
yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām / (7.1) Par.?
hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ // (7.2) Par.?
hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ / (8.1) Par.?
rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ // (8.2) Par.?
bhavantaśca samānītā bharatena mahātmanā / (9.1) Par.?
śrutvā janakarājasya kānane tanayāṃ hṛtām // (9.2) Par.?
udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām / (10.1) Par.?
kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ // (10.2) Par.?
pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ / (11.1) Par.?
diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam // (11.2) Par.?
diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ / (12.1) Par.?
eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā // (12.2) Par.?
yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam / (13.1) Par.?
upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi // (13.2) Par.?
praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm / (14.1) Par.?
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān / (14.2) Par.?
bhavecca te mahārāja prītir asmāsu nityadā // (14.3) Par.?
Duration=0.05535888671875 secs.