Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te prayātā mahātmānaḥ pārthivāḥ sarvato diśam / (1.1) Par.?
kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat // (1.2) Par.?
akṣauhiṇīsahasraiste samavetāstvanekaśaḥ / (2.1) Par.?
hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ // (2.2) Par.?
ūcuścaiva mahīpālā baladarpasamanvitāḥ / (3.1) Par.?
na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam // (3.2) Par.?
bharatena vayaṃ paścāt samānītā nirarthakam / (4.1) Par.?
hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ // (4.2) Par.?
rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca / (5.1) Par.?
sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ // (5.2) Par.?
etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ / (6.1) Par.?
kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ // (6.2) Par.?
yathāpurāṇi te gatvā ratnāni vividhāni ca / (7.1) Par.?
rāmāya priyakāmārtham upahārānnṛpā daduḥ // (7.2) Par.?
aśvān ratnāni vastrāṇi hastinaśca madotkaṭān / (8.1) Par.?
candanāni ca divyāni divyānyābharaṇāni ca // (8.2) Par.?
bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ / (9.1) Par.?
ādāya tāni ratnāni ayodhyām agaman punaḥ // (9.2) Par.?
āgatāśca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ / (10.1) Par.?
daduḥ sarvāṇi ratnāni rāghavāya mahātmane // (10.2) Par.?
pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ / (11.1) Par.?
sarvāṇi tāni pradadau sugrīvāya mahātmane // (11.2) Par.?
vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ / (12.1) Par.?
hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ // (12.2) Par.?
te sarve hṛṣṭamanaso rāmadattāni tānyatha / (13.1) Par.?
śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ // (13.2) Par.?
papuścaiva sugandhīni madhūni vividhāni ca / (14.1) Par.?
māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca // (14.2) Par.?
evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā / (15.1) Par.?
muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan // (15.2) Par.?
reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ / (16.1) Par.?
rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ // (16.2) Par.?
evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham / (17.1) Par.?
vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ // (17.2) Par.?
Duration=0.09998893737793 secs.