Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām / (1.1) Par.?
rāghavastu mahātejāḥ sugrīvam idam abravīt // (1.2) Par.?
gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ / (2.1) Par.?
pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam // (2.2) Par.?
aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ / (3.1) Par.?
paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam // (3.2) Par.?
suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam / (4.1) Par.?
kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam // (4.2) Par.?
vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca / (5.1) Par.?
gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam // (5.2) Par.?
ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam / (6.1) Par.?
paśya prītisamāyukto gandhamādanam eva ca // (6.2) Par.?
ye cānye sumahātmāno madarthe tyaktajīvitāḥ / (7.1) Par.?
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ // (7.2) Par.?
evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ / (8.1) Par.?
vibhīṣaṇam athovāca rāmo madhurayā girā // (8.2) Par.?
laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva / (9.1) Par.?
purasya rākṣasānāṃ ca bhrātur vaiśravaṇasya ca // (9.2) Par.?
mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana / (10.1) Par.?
buddhimanto hi rājāno dhruvam aśnanti medinīm // (10.2) Par.?
ahaṃ ca nityaśo rājan sugrīvasahitastvayā / (11.1) Par.?
smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ // (11.2) Par.?
rāmasya bhāṣitaṃ śrutvā ṛkṣavānararākṣasāḥ / (12.1) Par.?
sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ // (12.2) Par.?
tava buddhir mahābāho vīryam adbhutam eva ca / (13.1) Par.?
mādhuryaṃ paramaṃ rāma svayambhor iva nityadā // (13.2) Par.?
teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām / (14.1) Par.?
hanūmān praṇato bhūtvā rāghavaṃ vākyam abravīt // (14.2) Par.?
sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ / (15.1) Par.?
bhaktiśca niyatā vīra bhāvo nānyatra gacchati // (15.2) Par.?
yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale / (16.1) Par.?
tāvaccharīre vatsyantu mama prāṇā na saṃśayaḥ // (16.2) Par.?
evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt / (17.1) Par.?
utthāya ca pariṣvajya vākyam etad uvāca ha // (17.2) Par.?
evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ / (18.1) Par.?
lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā // (18.2) Par.?
cariṣyati kathā yāvallokān eṣā hi māmikā / (19.1) Par.?
tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ // (19.2) Par.?
tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ / (20.1) Par.?
vaidūryataralaṃ snehād ābabandhe hanūmati // (20.2) Par.?
tenorasi nibaddhena hāreṇa sa mahākapiḥ / (21.1) Par.?
rarāja hemaśailendraścandreṇākrāntamastakaḥ // (21.2) Par.?
śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ / (22.1) Par.?
praṇamya śirasā pādau prajagmuste mahābalāḥ // (22.2) Par.?
sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ / (23.1) Par.?
vibhīṣaṇaśca dharmātmā nirantaram urogataḥ // (23.2) Par.?
sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ / (24.1) Par.?
saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā // (24.2) Par.?
Duration=0.074364900588989 secs.