Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ / (1.1) Par.?
samīpe dvāḥstham āsīnam idaṃ vacanam abravīt // (1.2) Par.?
śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam / (2.1) Par.?
bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam // (2.2) Par.?
rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ / (3.1) Par.?
lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ // (3.2) Par.?
uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ / (4.1) Par.?
draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram // (4.2) Par.?
bāḍham ityeva saumitriḥ śrutvā rāghavaśāsanam / (5.1) Par.?
prādravad ratham āruhya rāghavasya niveśanam // (5.2) Par.?
prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt / (6.1) Par.?
uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati // (6.2) Par.?
bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam / (7.1) Par.?
utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat // (7.2) Par.?
dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ / (8.1) Par.?
śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha // (8.2) Par.?
ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati / (9.1) Par.?
gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ // (9.2) Par.?
śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam / (10.1) Par.?
śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ // (10.2) Par.?
kumārān āgatāñśrutvā cintāvyākulitendriyaḥ / (11.1) Par.?
avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt // (11.2) Par.?
praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ / (12.1) Par.?
eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ // (12.2) Par.?
ājñaptāstu narendreṇa kumārāḥ śuklavāsasaḥ / (13.1) Par.?
prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ // (13.2) Par.?
te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā / (14.1) Par.?
saṃdhyāgatam ivādityaṃ prabhayā parivarjitam // (14.2) Par.?
bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ / (15.1) Par.?
hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te // (15.2) Par.?
tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ / (16.1) Par.?
tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat // (16.2) Par.?
tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ / (17.1) Par.?
āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha // (17.2) Par.?
bhavanto mama sarvasvaṃ bhavanto mama jīvitam / (18.1) Par.?
bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ // (18.2) Par.?
bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ / (19.1) Par.?
sambhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ // (19.2) Par.?
Duration=0.071233034133911 secs.