Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām / (1.1) Par.?
uvāca vākyaṃ kākutstho mukhena pariśuṣyatā // (1.2) Par.?
sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā / (2.1) Par.?
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā // (2.2) Par.?
paurāpavādaḥ sumahāṃstathā janapadasya ca / (3.1) Par.?
vartate mayi bībhatsaḥ sa me marmāṇi kṛntati // (3.2) Par.?
ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām / (4.1) Par.?
sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure // (4.2) Par.?
jānāsi hi yathā saumya daṇḍake vijane vane / (5.1) Par.?
rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā // (5.2) Par.?
pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ / (6.1) Par.?
apāpāṃ maithilīm āha vāyuścākāśagocaraḥ // (6.2) Par.?
candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā / (7.1) Par.?
ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām // (7.2) Par.?
evaṃ śuddhasamācārā devagandharvasaṃnidhau / (8.1) Par.?
laṅkādvīpe mahendreṇa mama haste niveśitā // (8.2) Par.?
antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm / (9.1) Par.?
tato gṛhītvā vaidehīm ayodhyām aham āgataḥ // (9.2) Par.?
ayaṃ tu me mahān vādaḥ śokaśca hṛdi vartate / (10.1) Par.?
paurāpavādaḥ sumahāṃstathā janapadasya ca // (10.2) Par.?
akīrtir yasya gīyeta loke bhūtasya kasyacit / (11.1) Par.?
patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate // (11.2) Par.?
akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate / (12.1) Par.?
kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām // (12.2) Par.?
apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ / (13.1) Par.?
apavādabhayād bhītāḥ kiṃ punar janakātmajām // (13.2) Par.?
tasmād bhavantaḥ paśyantu patitaṃ śokasāgare / (14.1) Par.?
na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam // (14.2) Par.?
śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham / (15.1) Par.?
āruhya sītām āropya viṣayānte samutsṛja // (15.2) Par.?
gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ / (16.1) Par.?
āśramo divyasaṃkāśastamasātīram āśritaḥ // (16.2) Par.?
tatraināṃ vijane kakṣe visṛjya raghunandana / (17.1) Par.?
śīghram āgaccha saumitre kuruṣva vacanaṃ mama // (17.2) Par.?
na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana / (18.1) Par.?
aprītiḥ paramā mahyaṃ bhavet tu prativārite // (18.2) Par.?
śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca / (19.1) Par.?
ye māṃ vākyāntare brūyur anunetuṃ kathaṃcana // (19.2) Par.?
mānayantu bhavanto māṃ yadi macchāsane sthitāḥ / (20.1) Par.?
ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama // (20.2) Par.?
pūrvam ukto 'ham anayā gaṅgātīre mahāśramān / (21.1) Par.?
paśyeyam iti tasyāśca kāmaḥ saṃvartyatām ayam // (21.2) Par.?
evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ / (22.1) Par.?
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ // (22.2) Par.?
Duration=0.097402095794678 secs.