Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4895
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā / (1.1) Par.?
paraṃ viṣādam āgamya vaidehī nipapāta ha // (1.2) Par.?
sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā / (2.1) Par.?
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā // (2.2) Par.?
māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa / (3.1) Par.?
dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate // (3.2) Par.?
kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ / (4.1) Par.?
yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī // (4.2) Par.?
purāham āśrame vāsaṃ rāmapādānuvartinī / (5.1) Par.?
anurudhyāpi saumitre duḥkhe viparivartinī // (5.2) Par.?
sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā / (6.1) Par.?
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā // (6.2) Par.?
kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe / (7.1) Par.?
kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā // (7.2) Par.?
na khalvadyaiva saumitre jīvitaṃ jāhnavījale / (8.1) Par.?
tyajeyaṃ rājavaṃśastu bhartur me parihāsyate // (8.2) Par.?
yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm / (9.1) Par.?
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama // (9.2) Par.?
śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca / (10.1) Par.?
śirasā vandya caraṇau kuśalaṃ brūhi pārthivam // (10.2) Par.?
yathā bhrātṛṣu vartethāstathā paureṣu nityadā / (11.1) Par.?
paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā // (11.2) Par.?
yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ / (12.1) Par.?
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha / (12.2) Par.?
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana // (12.3) Par.?
evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ / (13.1) Par.?
śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha // (13.2) Par.?
pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam / (14.1) Par.?
āruroha punar nāvaṃ nāvikaṃ cābhyacodayat // (14.2) Par.?
sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ / (15.1) Par.?
saṃmūḍha iva duḥkhena ratham adhyāruhad drutam // (15.2) Par.?
muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat / (16.1) Par.?
veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha // (16.2) Par.?
dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ / (17.1) Par.?
nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat // (17.2) Par.?
sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī / (18.1) Par.?
ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī // (18.2) Par.?
Duration=0.059477090835571 secs.