UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5076
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā / (1.1)
Par.?
āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram // (1.2)
Par.?
atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ / (2.1)
Par.?
kathayāmāsa dharmātmā prajāpatisutasya vai // (2.2)
Par.?
sarvāstā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ / (3.1)
Par.?
uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva // (3.2)
Par.?
somasyāhaṃ sudayitaḥ sutaḥ surucirānane / (4.1)
Par.?
bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā // (4.2)
Par.?
tasya tadvacanaṃ śrutvā śūnye svajanavarjitā / (5.1)
Par.?
ilā suruciraprakhyaṃ pratyuvāca mahāgraham // (5.2)
Par.?
ahaṃ kāmakarī saumya tavāsmi vaśavartinī / (6.1)
Par.?
praśādhi māṃ somasuta yathecchasi tathā kuru // (6.2)
Par.?
tasyāstad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ / (7.1)
Par.?
sa vai kāmī saha tayā reme candramasaḥ sutaḥ // (7.2)
Par.?
budhasya mādhavo māsastām ilāṃ rucirānanām / (8.1)
Par.?
gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ // (8.2)
Par.?
atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ / (9.1)
Par.?
prajāpatisutaḥ śrīmāñśayane pratyabudhyata // (9.2)
Par.?
so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye / (10.1)
Par.?
ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata // (10.2)
Par.?
bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ / (11.1)
Par.?
na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ // (11.2)
Par.?
tacchrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam / (12.1) Par.?
pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā // (12.2)
Par.?
aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ / (13.1)
Par.?
tvaṃ cāśramapade supto vātavarṣabhayārditaḥ // (13.2)
Par.?
samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ / (14.1)
Par.?
phalamūlāśano vīra vasa ceha yathāsukham // (14.2)
Par.?
sa rājā tena vākyena pratyāśvasto mahāyaśāḥ / (15.1)
Par.?
pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt // (15.2)
Par.?
tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinākṛtaḥ / (16.1)
Par.?
vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi // (16.2)
Par.?
suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ / (17.1)
Par.?
śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate // (17.2)
Par.?
na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān / (18.1)
Par.?
prativaktuṃ mahātejaḥ kiṃcid apyaśubhaṃ vacaḥ // (18.2)
Par.?
tathā bruvati rājendre budhaḥ paramam adbhutam / (19.1)
Par.?
sāntvapūrvam athovāca vāsasta iha rocatām // (19.2)
Par.?
na saṃtāpastvayā kāryaḥ kārdameya mahābala / (20.1)
Par.?
saṃvatsaroṣitasyeha kārayiṣyāmi te hitam // (20.2)
Par.?
tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ / (21.1)
Par.?
vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā // (21.2)
Par.?
māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā / (22.1)
Par.?
māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ // (22.2)
Par.?
tataḥ sa navame māsi ilā somasutātmajam / (23.1)
Par.?
janayāmāsa suśroṇī purūravasam ātmajam // (23.2)
Par.?
jātamātraṃ tu suśroṇī pitur haste nyaveśayat / (24.1)
Par.?
budhasya samavarṇābham ilāputraṃ mahābalam // (24.2)
Par.?
budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam / (25.1)
Par.?
kathābhī ramayāmāsa dharmayuktābhir ātmavān // (25.2)
Par.?
Duration=0.14741206169128 secs.