UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5077
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tathoktavati rāme tu tasya janma tad adbhutam / (1.1)
Par.?
uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ // (1.2)
Par.?
sā priyā somaputrasya saṃvatsaram athoṣitā / (2.1)
Par.?
akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi // (2.2)
Par.?
tayostad vākyamādhuryaṃ niśamya paripṛcchatoḥ / (3.1)
Par.?
rāmaḥ punar uvācemāṃ prajāpatisute kathām // (3.2)
Par.?
puruṣatvaṃ gate śūre budhaḥ paramabuddhimān / (4.1)
Par.?
saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ // (4.2)
Par.?
cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam / (5.1)
Par.?
pramodanaṃ modakaraṃ tato durvāsasaṃ munim // (5.2)
Par.?
etān sarvān samānīya vākyajñastattvadarśinaḥ / (6.1)
Par.?
uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ // (6.2)
Par.?
ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ / (7.1)
Par.?
jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām // (7.2)
Par.?
teṣāṃ saṃvadatām eva tam āśramam upāgamat / (8.1)
Par.?
kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ // (8.2)
Par.?
pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca / (9.1)
Par.?
oṃkāraśca mahātejāstam āśramam upāgaman // (9.2)
Par.?
te sarve hṛṣṭamanasaḥ parasparasamāgame / (10.1)
Par.?
hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan // (10.2)
Par.?
kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam / (11.1)
Par.?
dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi // (11.2)
Par.?
nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam / (12.1)
Par.?
nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ // (12.2)
Par.?
tasmād yajāmahe sarve pārthivārthe durāsadam / (13.1)
Par.?
kardamenaivam uktāstu sarva eva dvijarṣabhāḥ / (13.2)
Par.?
rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati // (13.3)
Par.?
saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ / (14.1)
Par.?
marutta iti vikhyatastaṃ yajñaṃ samupāharat // (14.2)
Par.?
tato yajño mahān āsīd budhāśramasamīpataḥ / (15.1)
Par.?
rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ // (15.2)
Par.?
atha yajñasamāptau tu prītaḥ paramayā mudā / (16.1)
Par.?
umāpatir dvijān sarvān uvācedam ilāṃ prati // (16.2) Par.?
prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ / (17.1)
Par.?
asya bāhlipateścaiva kiṃ karomi priyaṃ śubham // (17.2)
Par.?
tathā vadati deveśe dvijāste susamāhitāḥ / (18.1)
Par.?
prasādayanti deveśaṃ yathā syāt puruṣastvilā // (18.2)
Par.?
tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ / (19.1)
Par.?
ilāyai sumahātejā dattvā cāntaradhīyata // (19.2)
Par.?
nivṛtte hayamedhe tu gate cādarśanaṃ hare / (20.1)
Par.?
yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ // (20.2)
Par.?
rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam / (21.1)
Par.?
niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram // (21.2)
Par.?
śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ / (22.1)
Par.?
pratiṣṭhāna ilo rājā prajāpatisuto balī // (22.2)
Par.?
sa kāle prāptavāṃl lokam ilo brāhmam anuttamam / (23.1)
Par.?
ailaḥ purūravā rājā pratiṣṭhānam avāptavān // (23.2)
Par.?
īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau / (24.1)
Par.?
strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham // (24.2)
Par.?
Duration=0.10318493843079 secs.