UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4922
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ / (1.1)
Par.?
prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā // (1.2)
Par.?
tato 'rdhadivase prāpte praviveśa mahārathaḥ / (2.1)
Par.?
ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām // (2.2)
Par.?
saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ / (3.1)
Par.?
rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ // (3.2)
Par.?
tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham / (4.1)
Par.?
rājasya paramodāraṃ purastāt samadṛśyata // (4.2)
Par.?
rājñastu bhavanadvāri so 'vatīrya narottamaḥ / (5.1)
Par.?
avāṅmukho dīnamanāḥ praviveśānivāritaḥ // (5.2)
Par.?
sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane / (6.1)
Par.?
netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ // (6.2)
Par.?
jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ / (7.1)
Par.?
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ // (7.2)
Par.?
āryasyājñāṃ puraskṛtya visṛjya janakātmajām / (8.1)
Par.?
gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe / (8.2)
Par.?
punar asmyāgato vīra pādamūlam upāsitum // (8.3)
Par.?
mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī / (9.1)
Par.?
tvadvidhā na hi śocanti sattvavanto manasvinaḥ // (9.2) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (10.1)
Par.?
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // (10.2)
Par.?
śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi / (11.1)
Par.?
lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam // (11.2)
Par.?
nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ / (12.1)
Par.?
yadarthaṃ maithilī tyaktā apavādabhayānnṛpa // (12.2)
Par.?
sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ / (13.1)
Par.?
tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha // (13.2)
Par.?
evam uktastu kākutstho lakṣmaṇena mahātmanā / (14.1)
Par.?
uvāca parayā prītyā saumitriṃ mitravatsalam // (14.2)
Par.?
evam etannaraśreṣṭha yathā vadasi lakṣmaṇa / (15.1)
Par.?
paritoṣaśca me vīra mama kāryānuśāsane // (15.2)
Par.?
nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ / (16.1)
Par.?
bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa // (16.2)
Par.?
Duration=0.048959970474243 secs.