Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt / (1.1) Par.?
kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ // (1.2) Par.?
tathā vadati kākutsthe bhārgavo vākyam abravīt / (2.1) Par.?
bhayaṃ naḥ śṛṇu yanmūlaṃ deśasya ca nareśvara // (2.2) Par.?
pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ / (3.1) Par.?
lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ // (3.2) Par.?
brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ / (4.1) Par.?
suraiśca paramodāraiḥ prītistasyātulābhavat // (4.2) Par.?
sa madhur vīryasampanno dharme ca susamāhitaḥ / (5.1) Par.?
bahumānācca rudreṇa dattastasyādbhuto varaḥ // (5.2) Par.?
śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham / (6.1) Par.?
dadau mahātmā suprīto vākyaṃ caitad uvāca ha // (6.2) Par.?
tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ / (7.1) Par.?
prītyā paramayā yukto dadāmyāyudham uttamam // (7.2) Par.?
yāvat suraiśca vipraiśca na virudhyer mahāsura / (8.1) Par.?
tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt // (8.2) Par.?
yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ / (9.1) Par.?
taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam // (9.2) Par.?
evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ / (10.1) Par.?
praṇipatya mahādevaṃ vākyam etad uvāca ha // (10.2) Par.?
bhagavanmama vaṃśasya śūlam etad anuttamam / (11.1) Par.?
bhavet tu satataṃ deva surāṇām īśvaro hyasi // (11.2) Par.?
taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ / (12.1) Par.?
pratyuvāca mahādevo naitad evaṃ bhaviṣyati // (12.2) Par.?
mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā / (13.1) Par.?
bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati // (13.2) Par.?
yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te / (14.1) Par.?
avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati // (14.2) Par.?
evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam / (15.1) Par.?
bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham // (15.2) Par.?
tasya patnī mahābhāgā priyā kumbhīnasī hi yā / (16.1) Par.?
viśvāsayor apatyaṃ sā hyanalāyāṃ mahāprabhā // (16.2) Par.?
tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ / (17.1) Par.?
bālyāt prabhṛti duṣṭātmā pāpānyeva samācarat // (17.2) Par.?
taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ / (18.1) Par.?
madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt // (18.2) Par.?
sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam / (19.1) Par.?
śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat // (19.2) Par.?
sa prabhāvena śūlasya daurātmyenātmanastathā / (20.1) Par.?
saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān // (20.2) Par.?
evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham / (21.1) Par.?
śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ // (21.2) Par.?
bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā / (22.1) Par.?
abhayaṃ yācitā vīra trātāraṃ na ca vidmahe // (22.2) Par.?
te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam / (23.1) Par.?
trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam / (23.2) Par.?
tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ // (23.3) Par.?
Duration=0.08786416053772 secs.