Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi / (1.1) Par.?
eka evāśu śatrughno jagāma tvaritastadā // (1.2) Par.?
dvirātram antare śūra uṣya rāghavanandanaḥ / (2.1) Par.?
vālmīker āśramaṃ puṇyam agacchad vāsam uttamam // (2.2) Par.?
so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam / (3.1) Par.?
kṛtāñjalir atho bhūtvā vākyam etad uvāca ha // (3.2) Par.?
bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ / (4.1) Par.?
śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam // (4.2) Par.?
śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ / (5.1) Par.?
pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ // (5.2) Par.?
svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha / (6.1) Par.?
āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me // (6.2) Par.?
pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam / (7.1) Par.?
bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ // (7.2) Par.?
sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha / (8.1) Par.?
pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ // (8.2) Par.?
tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt / (9.1) Par.?
śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā // (9.2) Par.?
yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ / (10.1) Par.?
putro mitrasaho nāma vīryavān atidhārmikaḥ // (10.2) Par.?
sa bāla eva saudāso mṛgayām upacakrame / (11.1) Par.?
cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam // (11.2) Par.?
śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ / (12.1) Par.?
bhakṣayāṇāvasaṃtuṣṭau paryāptiṃ ca na jagmatuḥ // (12.2) Par.?
sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam / (13.1) Par.?
krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā // (13.2) Par.?
vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ / (14.1) Par.?
vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata // (14.2) Par.?
nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ / (15.1) Par.?
saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt // (15.2) Par.?
yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān / (16.1) Par.?
tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām // (16.2) Par.?
evam uktvā tu taṃ rakṣastatraivāntaradhīyata / (17.1) Par.?
kālaparyāyayogena rājā mitrasaho 'bhavat // (17.2) Par.?
rājāpi yajate yajñaṃ tasyāśramasamīpataḥ / (18.1) Par.?
aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat // (18.2) Par.?
tatra yajño mahān āsīd bahuvarṣagaṇāyutān / (19.1) Par.?
samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat // (19.2) Par.?
athāvasāne yajñasya pūrvavairam anusmaran / (20.1) Par.?
vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ // (20.2) Par.?
adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama / (21.1) Par.?
dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā // (21.2) Par.?
tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā / (22.1) Par.?
bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ // (22.2) Par.?
haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam / (23.1) Par.?
tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ // (23.2) Par.?
śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ / (24.1) Par.?
sa ca rakṣaḥ punastatra sūdaveṣam athākarot // (24.2) Par.?
sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat / (25.1) Par.?
idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam // (25.2) Par.?
sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat / (26.1) Par.?
madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam // (26.2) Par.?
jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam / (27.1) Par.?
krodhena mahatāviṣṭo vyāhartum upacakrame // (27.2) Par.?
yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi / (28.1) Par.?
tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ // (28.2) Par.?
sa rājā saha patnyā vai praṇipatya muhur muhuḥ / (29.1) Par.?
punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā // (29.2) Par.?
tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat / (30.1) Par.?
punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham // (30.2) Par.?
mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ / (31.1) Par.?
naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam // (31.2) Par.?
kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati / (32.1) Par.?
matprasādācca rājendra atītaṃ na smariṣyasi // (32.2) Par.?
evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ / (33.1) Par.?
pratilebhe punā rājyaṃ prajāścaivānvapālayat // (33.2) Par.?
tasya kalmāṣapādasya yajñasyāyatanaṃ śubham / (34.1) Par.?
āśramasya samīpe 'smin yasmin pṛcchasi rāghava // (34.2) Par.?
tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām / (35.1) Par.?
viveśa parṇaśālāyāṃ maharṣim abhivādya ca // (35.2) Par.?
Duration=0.11453890800476 secs.