Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ / (3.1) Par.?
janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate // (3.2) Par.?
hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ / (4.1) Par.?
cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ // (4.2) Par.?
pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ / (5.1) Par.?
gupitānilamūlatvādgūḍhamūlodayād api // (5.2) Par.?
gulmavadvā viśālatvādgulma ityabhidhīyate / (6.1) Par.?
sa yasmādātmani cayaṃ gacchaty apsviva budbudaḥ // (6.2) Par.?
antaḥ sarati yasmācca na pākam upayātyataḥ / (7.1) Par.?
sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ // (7.2) Par.?
puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ / (8.1) Par.?
sadanaṃ madantā vahnerāṭopo 'ntravikūjanam // (8.2) Par.?
viṇmūtrānilasaṅgaśca sauhityāsahatā tathā / (9.1) Par.?
dveṣo 'nne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām // (9.2) Par.?
hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca / (10.1) Par.?
te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu // (10.2) Par.?
svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca / (11.1) Par.?
pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme // (11.2) Par.?
staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca / (12.1) Par.?
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu // (12.2) Par.?
sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye / (13.1) Par.?
navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā // (13.2) Par.?
vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham / (14.1) Par.?
paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha // (14.2) Par.?
na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām / (15.1) Par.?
taṃ garbhakālātigame cikitsyam asṛgbhavaṃ gulmamuśanti tajjñāḥ // (15.2) Par.?
vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ / (16.1) Par.?
upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ // (16.2) Par.?
pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu / (17.1) Par.?
viriktaṃ madhurair yogair nirūhaiḥ samupācaret // (17.2) Par.?
śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu / (18.1) Par.?
tīkṣṇair viriktaṃ tadrūpair nirūhaiḥ samupācaret // (18.2) Par.?
sannipātotthite gulme tridoṣaghno vidhirhitaḥ / (19.1) Par.?
pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ // (19.2) Par.?
viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam / (20.1) Par.?
palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet // (20.2) Par.?
dadyāduttarabastiṃ ca pippalyādighṛtena tu / (21.1) Par.?
uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ // (21.2) Par.?
ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi / (22.1) Par.?
vipakvamekataḥ śastaṃ vātagulme 'nuvāsanam // (22.2) Par.?
jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike / (23.1) Par.?
tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite // (23.2) Par.?
dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam / (24.1) Par.?
śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine // (24.2) Par.?
citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ / (25.1) Par.?
dīpyakagranthikājājīhapuṣādhānyakaiḥ samaiḥ // (25.2) Par.?
dadhyāranālabadaramūlakasvarasair ghṛtam / (26.1) Par.?
tatpibedvātagulmāgnidaurbalyāṭopaśūlanut // (26.2) Par.?
hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ / (27.1) Par.?
puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ // (27.2) Par.?
śaṭīvacājagandhailāsurasaiśca vipācitam / (28.1) Par.?
śūlānāhaharaṃ sarpirdadhnā cānilagulminām // (28.2) Par.?
viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ / (29.1) Par.?
hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ // (29.2) Par.?
bījapūrarasopetaṃ sarpirdadhicaturguṇam / (30.1) Par.?
sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit // (30.2) Par.?
rasonasvarase sarpiḥ pañcamūlarasānvitam / (31.1) Par.?
surāranāladadhyamlamūlakasvarasaiḥ saha // (31.2) Par.?
vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ / (32.1) Par.?
hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ // (32.2) Par.?
siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān / (33.1) Par.?
kāsāpasmāramandāgniplīhaśūlānilāñjayet // (33.2) Par.?
dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau / (34.1) Par.?
pañcāḍhakāni vipacedāvāpya dvipalānyatha // (34.2) Par.?
sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam / (35.1) Par.?
vātagulmāpahaṃ sarpiretaddīpanam eva ca // (35.2) Par.?
tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam / (36.1) Par.?
nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike // (36.2) Par.?
raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam / (37.1) Par.?
āragvadhādau vipaceddīpanīyayutaṃ ghṛtam // (37.2) Par.?
kṣāravarge paceccānyat pacenmūtragaṇe 'param / (38.1) Par.?
ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam // (38.2) Par.?
yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam / (39.1) Par.?
cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam // (39.2) Par.?
pibedgulmāpahaṃ kāle sarpistailvakam eva vā / (40.1) Par.?
tilekṣurakapālāśasārṣapaṃ yāvanālajam // (40.2) Par.?
bhasma mūlakajaṃ cāpi go'jāvikharahastinām / (41.1) Par.?
mūtreṇa mahiṣīṇāṃ ca pālikaiścāvacūrṇitaiḥ // (41.2) Par.?
kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ / (42.1) Par.?
sājamodaiśca daśabhiḥ sāmudrācca palair yutam // (42.2) Par.?
ayaḥpātre 'gninālpena paktvā lehyamathoddharet / (43.1) Par.?
tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā // (43.2) Par.?
dhānyāmlenoṣṇatoyena kaulatthena rasena vā / (44.1) Par.?
gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam // (44.2) Par.?
svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā / (45.1) Par.?
tailena śamayet pīto gulmaṃ pavanasaṃbhavam // (45.2) Par.?
pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam / (46.1) Par.?
vṛścīvamurubūkaṃ ca varṣābhūrbṛhatīdvayam // (46.2) Par.?
citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam / (47.1) Par.?
māgadhīcitrakakṣaudralipte kumbhe nidhāpayet // (47.2) Par.?
madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam / (48.1) Par.?
busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ // (48.2) Par.?
ariṣṭo 'yaṃ jayedgulmamavipākamarocakam / (49.1) Par.?
pāṭhānikumbharajanītrikaṭutriphalāgnikam // (49.2) Par.?
lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ / (50.1) Par.?
pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet // (50.2) Par.?
guṭikās tad ghanībhūtaṃ kṛtvā khādedabhuktavān / (51.1) Par.?
gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ // (51.2) Par.?
hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam / (52.1) Par.?
saśūle sonnate 'spande dāhapākaruganvite // (52.2) Par.?
gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret / (53.1) Par.?
sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ // (53.2) Par.?
kaṭutrikasamāyuktā hitāḥ pāne tu gulminām / (54.1) Par.?
peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ // (54.2) Par.?
khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ / (55.1) Par.?
baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate // (55.2) Par.?
kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak / (56.1) Par.?
gulminaḥ sarva evoktā durvirecyatamā bhṛśam // (56.2) Par.?
ataścaitāṃstu susvinnān sraṃsanenopapādayet / (57.1) Par.?
vimlāpanābhyañjanāni tathaiva dahanāni ca // (57.2) Par.?
upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ / (58.1) Par.?
udaroktāni sarpīṃṣi mūtravartikriyāstathā // (58.2) Par.?
lavaṇāni ca yojyāni yānyuktānyanilāmaye / (59.1) Par.?
vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ // (59.2) Par.?
kṛtvā pāyau vidhātavyā vartayo maricottarāḥ / (60.1) Par.?
dantīcitrakamūleṣu tathā vātahareṣu ca // (60.2) Par.?
kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān / (61.1) Par.?
khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ // (61.2) Par.?
ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet / (62.1) Par.?
pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm // (62.2) Par.?
gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām / (63.1) Par.?
mūtramadyapayodrākṣārasair vīkṣya balābalam // (63.2) Par.?
evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu / (64.1) Par.?
pippalīpippalīmūlacavyacitrakasaindhavaiḥ // (64.2) Par.?
yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā / (65.1) Par.?
baddhaviṇmāruto gulmī bhuñjīta payasā yavān // (65.2) Par.?
kulmāṣān vā bahusnehān bhakṣayellavaṇottarān / (66.1) Par.?
athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate // (66.2) Par.?
śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau / (67.1) Par.?
tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā // (67.2) Par.?
tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā / (68.1) Par.?
romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā // (68.2) Par.?
vāyvādibhir yathāsaṅkhyāṃ miśrair vā vīkṣya yojayet / (69.1) Par.?
pathyātrilavaṇaṃ kṣāraṃ hiṅgutumburupauṣkaram // (69.2) Par.?
yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam / (70.1) Par.?
vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ // (70.2) Par.?
kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca / (71.1) Par.?
ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān // (71.2) Par.?
kṛṣṇāmūlakacavyaṃ ca nāgarakṣāracitrakān / (72.1) Par.?
uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān // (72.2) Par.?
yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje / (73.1) Par.?
tathaiva sekāvagāhapradehābhyaṅgabhojanam // (73.2) Par.?
śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam / (74.1) Par.?
vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ // (74.2) Par.?
snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate / (75.1) Par.?
vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam // (75.2) Par.?
na khādedālukaṃ gulmī madhurāṇi phalāni ca / (76.1) Par.?
vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate // (76.2) Par.?
nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam / (77.1) Par.?
vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt // (77.2) Par.?
ajīrṇādhyaśanāyāsaviruddhānnopasevanāt / (78.1) Par.?
pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt // (78.2) Par.?
piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca / (79.1) Par.?
evaṃvidhānāṃ dravyāṇāmanyeṣāṃ copasevanāt // (79.2) Par.?
vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam / (80.1) Par.?
nirucchvāsī bhavettena vedanāpīḍito naraḥ // (80.2) Par.?
śūla
śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ / (81.1) Par.?
śūlāsaktasya lakṣyante tasmācchūlamihocyate // (81.2) Par.?
nirāhārasya yasyaiva tīvraṃ śūlamudīryate / (82.1) Par.?
prastabdhagātro bhavati kṛcchreṇocchvasitīva ca // (82.2) Par.?
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ / (83.1) Par.?
etair liṅgair vijānīyācchūlaṃ vātasamudbhavam // (83.2) Par.?
tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca / (84.1) Par.?
śītābhikāmo bhavati śītenaiva praśāmyati // (84.2) Par.?
etair liṅgair vijānīyācchūlaṃ pittasamudbhavam / (85.1) Par.?
śūlenotpīḍyamānasya hṛllāsa upajāyate // (85.2) Par.?
atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā / (86.1) Par.?
etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam // (86.2) Par.?
sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam / (87.1) Par.?
sannipātasamutthānamasādhyaṃ taṃ vinirdiśet // (87.2) Par.?
śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me / (88.1) Par.?
āśukārī hi pavanastasmāt taṃ tvarayā jayet // (88.2) Par.?
tasya śūlābhipannasya sveda eva sukhāvahaḥ / (89.1) Par.?
pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ // (89.2) Par.?
trivṛcchākena vā snigdhamuṣṇaṃ bhuñjīta bhojanam / (90.1) Par.?
cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet // (90.2) Par.?
vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ / (91.1) Par.?
yathālābhaṃ niṣeveta māṃsāni bilaśāyinām // (91.2) Par.?
surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi / (92.1) Par.?
sakālalavaṇaṃ peyaṃ śūle vātasamudbhave // (92.2) Par.?
kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ / (93.1) Par.?
sasaindhavaḥ samarico vātaśūlavināśanaḥ // (93.2) Par.?
viḍaṅgaśigrukampillapathyāśyāmāmlavetasān / (94.1) Par.?
surasām aśvamūtrīṃ ca sauvarcalayutān pibet // (94.2) Par.?
madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati / (95.1) Par.?
pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ // (95.2) Par.?
pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet / (96.1) Par.?
tāni cūrṇāni payasā pibet kāmbalikena vā // (96.2) Par.?
madhvāsavena cukreṇa surāsauvīrakeṇa vā / (97.1) Par.?
athavaitāni cūrṇāni mātuluṅgarasena vā // (97.2) Par.?
tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ / (98.1) Par.?
tāni hiṅgupragāḍhāni saha śarkarayā pibet // (98.2) Par.?
saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā / (99.1) Par.?
sā vartirvātikaṃ śūlaṃ kṣipram eva vyapohati // (99.2) Par.?
guḍatailena vā līḍhā pītā madyena vā punaḥ / (100.1) Par.?
bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam // (100.2) Par.?
uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā / (101.1) Par.?
vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet // (101.2) Par.?
susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ / (102.1) Par.?
vāruṇīṃ ca pibejjantustathā sampadyate sukhī // (102.2) Par.?
etadvātasamutthasya śūlasyoktaṃ cikitsitam / (103.1) Par.?
atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param // (103.2) Par.?
sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ / (104.1) Par.?
śītalāni ca seveta sarvāṇyuṣṇāni varjayet // (104.2) Par.?
maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ / (105.1) Par.?
vāripūrṇāni tānyasya śūlasyopari nikṣipet // (105.2) Par.?
guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam / (106.1) Par.?
jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām // (106.2) Par.?
rasān seveta pittaghnān pittalāni vivarjayet / (107.1) Par.?
pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram // (107.2) Par.?
parūṣakāṇi mṛdvīkākharjūrodakajānyapi / (108.1) Par.?
tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam // (108.2) Par.?
aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca / (109.1) Par.?
vamanaṃ kārayettatra pippalīvāriṇā bhiṣak // (109.2) Par.?
rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ / (110.1) Par.?
pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam // (110.2) Par.?
pāṭhāṃ vacāṃ trikaṭukaṃ tathā kaṭukarohiṇīm / (111.1) Par.?
citrakasya ca niryūhe pibedyūṣaṃ sahārjakam // (111.2) Par.?
eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca / (112.1) Par.?
śālaparṇīṃ pṛśniparṇīṃ bṛhatīṃ kaṇṭakārikām // (112.2) Par.?
dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca / (113.1) Par.?
mahāsahāṃ kṣudrasahāṃ mūlamikṣurakasya ca // (113.2) Par.?
etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet / (114.1) Par.?
caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet // (114.2) Par.?
vātikaṃ paittikaṃ vāpi ślaiṣmikaṃ sānnipātikam / (115.1) Par.?
prasahya nāśayecchūlaṃ chinnābhram iva mārutaḥ // (115.2) Par.?
pippalī svarjikākṣāro yavāścitraka eva ca / (116.1) Par.?
sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ // (116.2) Par.?
pārśvaśūla
taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam / (117.1) Par.?
ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ // (117.2) Par.?
sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam / (118.1) Par.?
sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ // (118.2) Par.?
nānnaṃ vāñchati no nidrām upaityartinipīḍitaḥ / (119.1) Par.?
pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ // (119.2) Par.?
tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam / (120.1) Par.?
saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet // (120.2) Par.?
pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam / (121.1) Par.?
sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam // (121.2) Par.?
bījapūrakasāraṃ vā payasā saha sādhitam / (122.1) Par.?
eraṇḍatailamathavā madyamastupayorasaiḥ // (122.2) Par.?
bhojayeccāpi payasā jāṅgalena rasena vā / (123.1) Par.?
prakupyati yadā kukṣau vahnimākramya mārutaḥ // (123.2) Par.?
tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate / (124.1) Par.?
ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ // (124.2) Par.?
naivāsane na śayane tiṣṭhan vā labhate sukham / (125.1) Par.?
kukṣiśūla iti khyāto vātādāmasamudbhavaḥ // (125.2) Par.?
vamanaṃ kārayettatra laṅghayedvā yathābalam / (126.1) Par.?
saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ // (126.2) Par.?
nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam / (127.1) Par.?
mātuluṅgasya bījāni tathā śyāmorubūkayoḥ // (127.2) Par.?
bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet / (128.1) Par.?
vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā // (128.2) Par.?
kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu / (129.1) Par.?
virecane prayuñjīta jñātvā doṣabalābalam // (129.2) Par.?
snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān / (130.1) Par.?
upanāhāḥ snehasekā dhānyāmlapariṣecanam // (130.2) Par.?
avagāhāśca śasyante yaccānyad api taddhitam / (131.1) Par.?
kaphapittāvaruddhastu māruto rasamūrchitaḥ // (131.2) Par.?
hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param / (132.1) Par.?
sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ // (132.2) Par.?
tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām / (133.1) Par.?
saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati // (133.2) Par.?
bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate / (134.1) Par.?
viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt // (134.2) Par.?
nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ / (135.1) Par.?
mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt // (135.2) Par.?
viṭśūla
vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ / (136.1) Par.?
malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam // (136.2) Par.?
śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi / (137.1) Par.?
dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate // (137.2) Par.?
sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān / (138.1) Par.?
pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate // (138.2) Par.?
uccārito mūtritaśca na śāntimadhigacchati / (139.1) Par.?
viṭśūlametajjānīyādbhiṣak paramadāruṇam // (139.2) Par.?
kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā / (140.1) Par.?
svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ // (140.2) Par.?
pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān / (141.1) Par.?
udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ // (141.2) Par.?
atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate / (142.1) Par.?
sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati // (142.2) Par.?
avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati / (143.1) Par.?
mūrcchādhmānaṃ vidāhaśca hṛdutkleśo vilambikā // (143.2) Par.?
viricyate chardayati kampate 'tha vimuhyati / (144.1) Par.?
avipākād bhavecchūlas tvannadoṣasamudbhavaḥ // (144.2) Par.?
vamanaṃ laṅghanaṃ svedaḥ pācanaṃ phalavartayaḥ / (145.1) Par.?
kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ // (145.2) Par.?
gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām // (146) Par.?
Duration=0.66138505935669 secs.