UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5099
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tacchrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha / (1.1)
Par.?
vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ // (1.2)
Par.?
imau kumārau saumitre tava dharmaviśāradau / (2.1)
Par.?
aṅgadaścandraketuśca rājyārhau dṛḍhadhanvinau // (2.2)
Par.?
imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām / (3.1)
Par.?
ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau // (3.2)
Par.?
na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam / (4.1)
Par.?
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā // (4.2)
Par.?
tathoktavati rāme tu bharataḥ pratyuvāca ha / (5.1)
Par.?
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ // (5.2)
Par.?
niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ / (6.1)
Par.?
candraketośca ruciraṃ candrakāntaṃ nirāmayam // (6.2)
Par.?
tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ / (7.1)
Par.?
taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat // (7.2)
Par.?
aṅgadīyā purī ramyā aṅgadasya niveśitā / (8.1)
Par.?
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā // (8.2)
Par.?
candraketostu mallasya mallabhūmyāṃ niveśitā / (9.1)
Par.?
candrakānteti vikhyātā divyā svargapurī yathā // (9.2)
Par.?
tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā / (10.1)
Par.?
yayur yudhi durādharṣā abhiṣekaṃ ca cakrire // (10.2)
Par.?
abhiṣicya kumārau dvau prasthāpya sabalānugau / (11.1)
Par.?
aṅgadaṃ paścimāṃ bhūmiṃ candraketum udaṅmukham // (11.2)
Par.?
aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha / (12.1)
Par.?
candraketostu bharataḥ pārṣṇigrāho babhūva ha // (12.2)
Par.?
lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaram athoṣitaḥ / (13.1)
Par.?
putre sthite durādharṣe ayodhyāṃ punar āgamat // (13.2)
Par.?
bharato 'pi tathaivoṣya saṃvatsaram athādhikam / (14.1)
Par.?
ayodhyāṃ punar agamya rāmapādāvupāgamat // (14.2)
Par.?
ubhau saumitribharatau rāmapādāvanuvratau / (15.1)
Par.?
kālaṃ gatam api snehānna jajñāte 'tidhārmikau // (15.2)
Par.?
evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā / (16.1)
Par.?
dharme prayatamānānāṃ paurakāryeṣu nityadā // (16.2)
Par.?
vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ / (17.1) Par.?
trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ // (17.2)
Par.?
Duration=0.13909697532654 secs.