Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ / (1.1) Par.?
krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // (1.2) Par.?
pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca / (2.1) Par.?
lavaṇo raghuśārdūlam āhvayāmāsa cāsakṛt // (2.2) Par.?
taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam / (3.1) Par.?
śatrughno devaśatrughna idaṃ vacanam abravīt // (3.2) Par.?
śatrughno na tadā jāto yadānye nirjitāstvayā / (4.1) Par.?
tad adya bāṇābhihato vraja tvaṃ yamasādanam // (4.2) Par.?
ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe / (5.1) Par.?
paśyantu viprā vidvāṃsastridaśā iva rāvaṇam // (5.2) Par.?
tvayi madbāṇanirdagdhe patite 'dya niśācara / (6.1) Par.?
puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati // (6.2) Par.?
adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ / (7.1) Par.?
pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ // (7.2) Par.?
evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ / (8.1) Par.?
śatrughnorasi cikṣepa taṃ śūraḥ śatadhāchinat // (8.2) Par.?
tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu / (9.1) Par.?
pādapān subahūn gṛhya śatrughne vyasṛjad balī // (9.2) Par.?
śatrughnaścāpi tejasvī vṛkṣān āpatato bahūn / (10.1) Par.?
tribhiścaturbhir ekaikaṃ cicheda nataparvabhiḥ // (10.2) Par.?
tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasorasi / (11.1) Par.?
śatrughno vīryasampanno vivyathe na ca rākṣasaḥ // (11.2) Par.?
tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā / (12.1) Par.?
śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai // (12.2) Par.?
tasminnipatite vīre hāhākāro mahān abhūt / (13.1) Par.?
ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api // (13.2) Par.?
tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam / (14.1) Par.?
rakṣo labdhāntaram api na viveśa svam ālayam // (14.2) Par.?
nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam / (15.1) Par.?
tato hata iti jñātvā tān bhakṣān samudāvahat // (15.2) Par.?
muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ / (16.1) Par.?
śatrughno rākṣasadvāri ṛṣibhiḥ samprapūjitaḥ // (16.2) Par.?
tato divyam amoghaṃ taṃ jagrāha śaram uttamam / (17.1) Par.?
jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa // (17.2) Par.?
vajrānanaṃ vajravegaṃ merumandaragauravam / (18.1) Par.?
nataṃ parvasu sarveṣu saṃyugeṣvaparājitam // (18.2) Par.?
asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam / (19.1) Par.?
dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam // (19.2) Par.?
taṃ dīptam iva kālāgniṃ yugānte samupasthite / (20.1) Par.?
dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman // (20.2) Par.?
sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam / (21.1) Par.?
jagaddhi sarvam asvasthaṃ pitāmaham upasthitam // (21.2) Par.?
ūcuśca devadeveśaṃ varadaṃ prapitāmaham / (22.1) Par.?
kaccil lokakṣayo deva prāpto vā yugasaṃkṣayaḥ // (22.2) Par.?
nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha / (23.1) Par.?
devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho // (23.2) Par.?
teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmahaḥ / (24.1) Par.?
bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ // (24.2) Par.?
vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ / (25.1) Par.?
tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ // (25.2) Par.?
eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ / (26.1) Par.?
śarastejomayo vatsā yena vai bhayam āgatam // (26.2) Par.?
eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ / (27.1) Par.?
sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ // (27.2) Par.?
evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram / (28.1) Par.?
eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ // (28.2) Par.?
ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā / (29.1) Par.?
rāmānujena vīreṇa lavaṇaṃ rākṣasottamam // (29.2) Par.?
tasya te devadevasya niśamya madhurāṃ giram / (30.1) Par.?
ājagmur yatra yudhyete śatrughnalavaṇāvubhau // (30.2) Par.?
taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam / (31.1) Par.?
dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam // (31.2) Par.?
ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ / (32.1) Par.?
siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ // (32.2) Par.?
āhūtaśca tatastena śatrughnena mahātmanā / (33.1) Par.?
lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ // (33.2) Par.?
ā karṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ / (34.1) Par.?
sa mumoca mahābāṇaṃ lavaṇasya mahorasi / (34.2) Par.?
urastasya vidāryāśu praviveśa rasātalam // (34.3) Par.?
gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ / (35.1) Par.?
punar evāgamat tūrṇam ikṣvākukulanandanam // (35.2) Par.?
śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ / (36.1) Par.?
papāta sahasā bhūmau vajrāhata ivācalaḥ // (36.2) Par.?
tacca divyaṃ mahacchūlaṃ hate lavaṇarākṣase / (37.1) Par.?
paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt // (37.2) Par.?
ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ / (38.1) Par.?
vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ // (38.2) Par.?
Duration=0.21802115440369 secs.