UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5103
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ / (1.1)
Par.?
rāmasya darśanākāṅkṣī rājadvāram upāgamat // (1.2)
Par.?
so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ / (2.1)
Par.?
rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate // (2.2)
Par.?
munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā / (3.1) Par.?
abhivādya mahātmānaṃ vākyam etad uvāca ha // (3.2)
Par.?
kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham / (4.1)
Par.?
vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām // (4.2)
Par.?
tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ / (5.1)
Par.?
uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā // (5.2)
Par.?
asmin kṣaṇe māṃ saumitre rāmāya prativedaya / (6.1)
Par.?
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā // (6.2)
Par.?
bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ / (7.1)
Par.?
na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi // (7.2)
Par.?
tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ / (8.1)
Par.?
cintayāmāsa manasā tasya vākyasya niścayam // (8.2)
Par.?
ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam / (9.1)
Par.?
iti buddhyā viniścitya rāghavāya nyavedayat // (9.2)
Par.?
lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca / (10.1)
Par.?
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha // (10.2)
Par.?
so 'bhivādya mahātmānaṃ jvalantam iva tejasā / (11.1)
Par.?
kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata // (11.2)
Par.?
tad vākyaṃ rāghaveṇoktaṃ śrutvā munivaraḥ prabhuḥ / (12.1)
Par.?
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala // (12.2)
Par.?
adya varṣasahasrasya samāptir mama rāghava / (13.1)
Par.?
so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha // (13.2)
Par.?
tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ / (14.1)
Par.?
bhojanaṃ munimukhyāya yathāsiddham upāharat // (14.2)
Par.?
sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam / (15.1)
Par.?
sādhu rāmeti sambhāṣya svam āśramam upāgamat // (15.2)
Par.?
tasmin gate mahātejā rāghavaḥ prītamānasaḥ / (16.1)
Par.?
saṃsmṛtya kālavākyāni tato duḥkham upeyivān // (16.2)
Par.?
duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam / (17.1)
Par.?
avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha // (17.2)
Par.?
tato buddhyā viniścitya kālavākyāni rāghavaḥ / (18.1)
Par.?
naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ // (18.2)
Par.?
Duration=0.11337113380432 secs.