Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ / (1.1) Par.?
ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam // (1.2) Par.?
diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ / (2.1) Par.?
hataḥ puruṣaśārdūla varaṃ varaya rāghava // (2.2) Par.?
varadāḥ sma mahābāho sarva eva samāgatāḥ / (3.1) Par.?
vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ // (3.2) Par.?
devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ / (4.1) Par.?
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān // (4.2) Par.?
imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām / (5.1) Par.?
niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ // (5.2) Par.?
taṃ devāḥ prītamanaso bāḍham ityeva rāghavam / (6.1) Par.?
bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ // (6.2) Par.?
te tathoktvā mahātmāno divam āruruhustadā / (7.1) Par.?
śatrughno 'pi mahātejāstāṃ senāṃ samupānayat // (7.2) Par.?
sā senā śīghram āgacchacchrutvā śatrughnaśāsanam / (8.1) Par.?
niveśanaṃ ca śatrughnaḥ śāsanena samārabhat // (8.2) Par.?
sā purī divyasaṃkāśā varṣe dvādaśame śubhā / (9.1) Par.?
niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ // (9.2) Par.?
kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ / (10.1) Par.?
arogā vīrapuruṣā śatrughnabhujapālitā // (10.2) Par.?
ardhacandrapratīkāśā yamunātīraśobhitā / (11.1) Par.?
śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ // (11.2) Par.?
yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā / (12.1) Par.?
śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ // (12.2) Par.?
tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ / (13.1) Par.?
nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat // (13.2) Par.?
tasya buddhiḥ samutpannā niveśya madhurāṃ purīm / (14.1) Par.?
rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe // (14.2) Par.?
Duration=0.0711989402771 secs.