Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ / (1.1) Par.?
purodhasaṃ mantriṇaśca naigamāṃścedam abravīt // (1.2) Par.?
adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam / (2.1) Par.?
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam // (2.2) Par.?
praveśayata saṃbhārānmā bhūt kālātyayo yathā / (3.1) Par.?
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim // (3.2) Par.?
tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam / (4.1) Par.?
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan // (4.2) Par.?
bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam / (5.1) Par.?
rājyaṃ vigarhayāmāsa rāghavaṃ cedam abravīt // (5.2) Par.?
satyena hi śape rājan svargaloke na caiva hi / (6.1) Par.?
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana // (6.2) Par.?
imau kuśīlavau rājann abhiṣiñca narādhipa / (7.1) Par.?
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // (7.2) Par.?
śatrughnasya tu gacchantu dūtāstvaritavikramāḥ / (8.1) Par.?
idaṃ gamanam asmākaṃ svargāyākhyāntu māciram // (8.2) Par.?
tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān / (9.1) Par.?
paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt // (9.2) Par.?
vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ / (10.1) Par.?
jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ // (10.2) Par.?
vasiṣṭhasya tu vākyena utthāpya prakṛtījanam / (11.1) Par.?
kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt // (11.2) Par.?
tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan / (12.1) Par.?
gacchantam anugacchāmo yato rāma gamiṣyasi // (12.2) Par.?
eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ / (13.1) Par.?
hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā // (13.2) Par.?
paureṣu yadi te prītir yadi sneho hyanuttamaḥ / (14.1) Par.?
saputradārāḥ kākutstha samaṃ gacchāma satpatham // (14.2) Par.?
tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā / (15.1) Par.?
vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara // (15.2) Par.?
sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣya ca / (16.1) Par.?
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt // (16.2) Par.?
evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ / (17.1) Par.?
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // (17.2) Par.?
abhiṣiñcanmahātmānāvubhāveva kuśīlavau / (18.1) Par.?
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca // (18.2) Par.?
daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau / (19.1) Par.?
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau // (19.2) Par.?
abhiṣicya tu tau vīrau prasthāpya svapure tathā / (20.1) Par.?
dūtān saṃpreṣayāmāsa śatrughnāya mahātmane // (20.2) Par.?
Duration=0.15568494796753 secs.