UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5107
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ / (1.1)
Par.?
purodhasaṃ mantriṇaśca naigamāṃścedam abravīt // (1.2)
Par.?
adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam / (2.1)
Par.?
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam // (2.2)
Par.?
praveśayata saṃbhārānmā bhūt kālātyayo yathā / (3.1)
Par.?
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim // (3.2)
Par.?
tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam / (4.1)
Par.?
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan // (4.2)
Par.?
bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam / (5.1) Par.?
rājyaṃ vigarhayāmāsa rāghavaṃ cedam abravīt // (5.2)
Par.?
satyena hi śape rājan svargaloke na caiva hi / (6.1)
Par.?
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana // (6.2)
Par.?
imau kuśīlavau rājann abhiṣiñca narādhipa / (7.1)
Par.?
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // (7.2)
Par.?
śatrughnasya tu gacchantu dūtāstvaritavikramāḥ / (8.1)
Par.?
idaṃ gamanam asmākaṃ svargāyākhyāntu māciram // (8.2)
Par.?
tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān / (9.1)
Par.?
paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt // (9.2)
Par.?
vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ / (10.1)
Par.?
jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ // (10.2)
Par.?
vasiṣṭhasya tu vākyena utthāpya prakṛtījanam / (11.1)
Par.?
kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt // (11.2)
Par.?
tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan / (12.1)
Par.?
gacchantam anugacchāmo yato rāma gamiṣyasi // (12.2)
Par.?
eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ / (13.1)
Par.?
hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā // (13.2)
Par.?
paureṣu yadi te prītir yadi sneho hyanuttamaḥ / (14.1)
Par.?
saputradārāḥ kākutstha samaṃ gacchāma satpatham // (14.2)
Par.?
tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā / (15.1)
Par.?
vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara // (15.2)
Par.?
sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣya ca / (16.1)
Par.?
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt // (16.2)
Par.?
evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ / (17.1)
Par.?
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // (17.2)
Par.?
abhiṣiñcanmahātmānāvubhāveva kuśīlavau / (18.1)
Par.?
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca // (18.2)
Par.?
daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau / (19.1)
Par.?
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau // (19.2)
Par.?
abhiṣicya tu tau vīrau prasthāpya svapure tathā / (20.1)
Par.?
dūtān saṃpreṣayāmāsa śatrughnāya mahātmane // (20.2)
Par.?
Duration=0.15568494796753 secs.