Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5020
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa muhūrtād upaśrutya devarṣir amitaprabhaḥ / (1.1) Par.?
svam āśramaṃ śiṣyavṛtaḥ kṣudhārtaḥ saṃnyavartata // (1.2) Par.?
so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām / (2.1) Par.?
jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm // (2.2) Par.?
tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ / (3.1) Par.?
nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha // (3.2) Par.?
paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ / (4.1) Par.?
vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva // (4.2) Par.?
kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ / (5.1) Par.?
yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati // (5.2) Par.?
yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam / (6.1) Par.?
tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ // (6.2) Par.?
saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ / (7.1) Par.?
pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ // (7.2) Par.?
samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ / (8.1) Par.?
dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ // (8.2) Par.?
sarvasattvāni yānīha sthāvarāṇi carāṇi ca / (9.1) Par.?
mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ // (9.2) Par.?
daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ / (10.1) Par.?
pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati // (10.2) Par.?
ityuktvā krodhasaṃtaptastam āśramanivāsinam / (11.1) Par.?
janaṃ janapadānteṣu sthīyatām iti cābravīt // (11.2) Par.?
śrutvā tūśanaso vākyaṃ sa āśramāvasatho janaḥ / (12.1) Par.?
niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ // (12.2) Par.?
sa tathoktvā munijanam arajām idam abravīt / (13.1) Par.?
ihaiva vasa durmedhe āśrame susamāhitā // (13.2) Par.?
idaṃ yojanaparyantaṃ saraḥ suruciraprabham / (14.1) Par.?
araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām // (14.2) Par.?
tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām / (15.1) Par.?
avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā // (15.2) Par.?
ityuktvā bhārgavo vāsam anyatra samupākramat / (16.1) Par.?
saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā // (16.2) Par.?
tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu / (17.1) Par.?
śapto brahmarṣiṇā tena purā vaidharmake kṛte // (17.2) Par.?
tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate / (18.1) Par.?
tapasvinaḥ sthitā yatra janasthānam atho 'bhavat // (18.2) Par.?
etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava / (19.1) Par.?
saṃdhyām upāsituṃ vīra samayo hyativartate // (19.2) Par.?
ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ / (20.1) Par.?
kṛtodakā naravyāghra ādityaṃ paryupāsate // (20.2) Par.?
sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ / (21.1) Par.?
ravir astaṃ gato rāma gacchodakam upaspṛśa // (21.2) Par.?
Duration=0.11142706871033 secs.