Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5041
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ / (1.1) Par.?
dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat // (1.2) Par.?
dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau / (2.1) Par.?
pariṣvajya tato rāmo vākyam etad uvāca ha // (2.2) Par.?
kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam / (3.1) Par.?
dharmasetumato bhūyaḥ kartum icchāmi rāghavau // (3.2) Par.?
yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam / (4.1) Par.?
sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ // (4.2) Par.?
iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ / (5.1) Par.?
suhutena suyajñena varuṇatvam upāgamat // (5.2) Par.?
somaśca rājasūyena iṣṭvā dharmeṇa dharmavit / (6.1) Par.?
prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam // (6.2) Par.?
asminn ahani yacchreyaścintyatāṃ tanmayā saha / (7.1) Par.?
hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ // (7.2) Par.?
śrutvā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ / (8.1) Par.?
bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha // (8.2) Par.?
tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā / (9.1) Par.?
pratiṣṭhitā mahābāho yaśaścāmitavikrama // (9.2) Par.?
mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ / (10.1) Par.?
nirīkṣante mahātmāno lokanāthaṃ yathā vayam // (10.2) Par.?
prajāśca pitṛvad rājan paśyanti tvāṃ mahābala / (11.1) Par.?
pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava // (11.2) Par.?
sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa / (12.1) Par.?
pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate // (12.2) Par.?
pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ / (13.1) Par.?
sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ // (13.2) Par.?
sa tvaṃ puruṣaśārdūla guṇair atulavikrama / (14.1) Par.?
pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate // (14.2) Par.?
bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / (15.1) Par.?
praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ // (15.2) Par.?
uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam / (16.1) Par.?
prīto 'smi parituṣṭo 'smi tavādya vacanena hi // (16.2) Par.?
idaṃ vacanam aklībaṃ tvayā dharmasamāhitam / (17.1) Par.?
vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam // (17.2) Par.?
eṣa tasmād abhiprāyād rājasūyāt kratūttamāt / (18.1) Par.?
nivartayāmi dharmajña tava suvyāhṛtena vai // (18.2) Par.?
prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ / (19.1) Par.?
tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam // (19.2) Par.?
Duration=0.084542989730835 secs.