Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīrghamāyuścikīrṣanta iti prāṇinām ātmanaś ca // (1) Par.?
jñānārthaṃ jñānarūpaṃ vā cakṣur jñānacakṣuḥ tena jñānacakṣuṣā // (2) Par.?
gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi // (3) Par.?
eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam // (4) Par.?
tad iti sāmānyādi // (5) Par.?
tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam // (6) Par.?
śarma sukham // (7) Par.?
param iti duḥkhānākrāntam // (8) Par.?
anitvaram iti agatvaram // (9) Par.?
Duration=0.016207933425903 secs.