Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathoktavati rāme tu tasya janma tad adbhutam / (1.1) Par.?
uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ // (1.2) Par.?
sā priyā somaputrasya saṃvatsaram athoṣitā / (2.1) Par.?
akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi // (2.2) Par.?
tayostad vākyamādhuryaṃ niśamya paripṛcchatoḥ / (3.1) Par.?
rāmaḥ punar uvācemāṃ prajāpatisute kathām // (3.2) Par.?
puruṣatvaṃ gate śūre budhaḥ paramabuddhimān / (4.1) Par.?
saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ // (4.2) Par.?
cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam / (5.1) Par.?
pramodanaṃ modakaraṃ tato durvāsasaṃ munim // (5.2) Par.?
etān sarvān samānīya vākyajñastattvadarśinaḥ / (6.1) Par.?
uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ // (6.2) Par.?
ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ / (7.1) Par.?
jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām // (7.2) Par.?
teṣāṃ saṃvadatām eva tam āśramam upāgamat / (8.1) Par.?
kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ // (8.2) Par.?
pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca / (9.1) Par.?
oṃkāraśca mahātejāstam āśramam upāgaman // (9.2) Par.?
te sarve hṛṣṭamanasaḥ parasparasamāgame / (10.1) Par.?
hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan // (10.2) Par.?
kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam / (11.1) Par.?
dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi // (11.2) Par.?
nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam / (12.1) Par.?
nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ // (12.2) Par.?
tasmād yajāmahe sarve pārthivārthe durāsadam / (13.1) Par.?
kardamenaivam uktāstu sarva eva dvijarṣabhāḥ / (13.2) Par.?
rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati // (13.3) Par.?
saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ / (14.1) Par.?
marutta iti vikhyatastaṃ yajñaṃ samupāharat // (14.2) Par.?
tato yajño mahān āsīd budhāśramasamīpataḥ / (15.1) Par.?
rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ // (15.2) Par.?
atha yajñasamāptau tu prītaḥ paramayā mudā / (16.1) Par.?
umāpatir dvijān sarvān uvācedam ilāṃ prati // (16.2) Par.?
prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ / (17.1) Par.?
asya bāhlipateścaiva kiṃ karomi priyaṃ śubham // (17.2) Par.?
tathā vadati deveśe dvijāste susamāhitāḥ / (18.1) Par.?
prasādayanti deveśaṃ yathā syāt puruṣastvilā // (18.2) Par.?
tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ / (19.1) Par.?
ilāyai sumahātejā dattvā cāntaradhīyata // (19.2) Par.?
nivṛtte hayamedhe tu gate cādarśanaṃ hare / (20.1) Par.?
yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ // (20.2) Par.?
rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam / (21.1) Par.?
niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram // (21.2) Par.?
śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ / (22.1) Par.?
pratiṣṭhāna ilo rājā prajāpatisuto balī // (22.2) Par.?
sa kāle prāptavāṃl lokam ilo brāhmam anuttamam / (23.1) Par.?
ailaḥ purūravā rājā pratiṣṭhānam avāptavān // (23.2) Par.?
īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau / (24.1) Par.?
strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham // (24.2) Par.?
Duration=0.07899808883667 secs.