Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etad ākhyāya kākutstho bhrātṛbhyām amitaprabhaḥ / (1.1) Par.?
lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ // (1.2) Par.?
vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam / (2.1) Par.?
dvijāṃśca sarvapravarān aśvamedhapuraskṛtān // (2.2) Par.?
etān sarvān samāhūya mantrayitvā ca lakṣmaṇa / (3.1) Par.?
hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā // (3.2) Par.?
tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ / (4.1) Par.?
dvijān sarvān samāhūya darśayāmāsa rāghavam // (4.2) Par.?
te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam / (5.1) Par.?
rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan // (5.2) Par.?
prāñjalistu tato bhūtvā rāghavo dvijasattamān / (6.1) Par.?
uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ // (6.2) Par.?
sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam / (7.1) Par.?
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā // (7.2) Par.?
vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt / (8.1) Par.?
preṣayasva mahābāho sugrīvāya mahātmane // (8.2) Par.?
śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ / (9.1) Par.?
sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam // (9.2) Par.?
vibhīṣaṇaśca rakṣobhiḥ kāmagair bahubhir vṛtaḥ / (10.1) Par.?
aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ // (10.2) Par.?
rājānaśca naravyāghra ye me priyacikīrṣavaḥ / (11.1) Par.?
sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām // (11.2) Par.?
deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ / (12.1) Par.?
nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa // (12.2) Par.?
ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ / (13.1) Par.?
deśāntaragatā ye ca sadārāśca maharṣayaḥ // (13.2) Par.?
yajñavāṭaśca sumahān gomatyā naimiṣe vane / (14.1) Par.?
ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam // (14.2) Par.?
śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām / (15.1) Par.?
ayutaṃ tilamudgasya prayātvagre mahābala // (15.2) Par.?
suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ / (16.1) Par.?
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ // (16.2) Par.?
antarāpaṇavīthyaśca sarvāṃśca naṭanartakān / (17.1) Par.?
naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān // (17.2) Par.?
karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān / (18.1) Par.?
mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca // (18.2) Par.?
kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi / (19.1) Par.?
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ // (19.2) Par.?
Duration=0.069505929946899 secs.