UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5079
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ / (1.1)
Par.?
hayaṃ lakṣmaṇasampannaṃ kṛṣṇasāraṃ mumoca ha // (1.2)
Par.?
ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ / (2.1)
Par.?
tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam // (2.2)
Par.?
yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam / (3.1)
Par.?
praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt // (3.2)
Par.?
naimiṣe vasatastasya sarva eva narādhipāḥ / (4.1)
Par.?
ājagmuḥ sarvarāṣṭrebhyastān rāmaḥ pratyapūjayat // (4.2)
Par.?
upakāryānmahārhāṃśca pārthivānāṃ mahātmanām / (5.1)
Par.?
sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ // (5.2)
Par.?
annapānāni vastrāṇi sānugānāṃ mahātmanām / (6.1)
Par.?
bharataḥ saṃdadāvāśu śatrughnasahitastadā // (6.2)
Par.?
vānarāśca mahātmānaḥ sugrīvasahitāstadā / (7.1)
Par.?
viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam // (7.2)
Par.?
vibhīṣaṇaśca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ / (8.1)
Par.?
ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ // (8.2)
Par.?
evaṃ suvihito yajño hayamedho 'bhyavartata / (9.1)
Par.?
lakṣmaṇenābhiguptā ca hayacaryā pravartitā // (9.2)
Par.?
nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ / (10.1)
Par.?
chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ / (10.2)
Par.?
tāvad vānararakṣobhir dattam evābhyadṛśyata // (10.3)
Par.?
na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ / (11.1)
Par.?
tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte // (11.2)
Par.?
ye ca tatra mahātmāno munayaścirajīvinaḥ / (12.1)
Par.?
nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam // (12.2)
Par.?
rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām / (13.1)
Par.?
aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate // (13.2)
Par.?
na śakrasya na somasya yamasya varuṇasya vā / (14.1)
Par.?
īdṛśo dṛṣṭapūrvo na evam ūcustapodhanāḥ // (14.2)
Par.?
sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ / (15.1) Par.?
vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam // (15.2)
Par.?
īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ / (16.1)
Par.?
saṃvatsaram atho sāgraṃ vartate na ca hīyate // (16.2)
Par.?
Duration=0.072661876678467 secs.