UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1613
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti // (1) Par.?
svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi // (2)
Par.?
svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam // (3)
Par.?
kaṭvādyair ityādāv api bahuvacanaṃ jātau // (4)
Par.?
amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam // (5)
Par.?
amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam // (6)
Par.?
yujyete tv ityādinā caikam // (7)
Par.?
evaṃ pañcadaśa catūrasāni // (8)
Par.?
Duration=0.032908916473389 secs.