Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vartamāne tathābhūte yajñe paramake 'dbhute / (1.1) Par.?
saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ // (1.2) Par.?
sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam / (2.1) Par.?
ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān // (2.2) Par.?
sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau / (3.1) Par.?
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā // (3.2) Par.?
ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca / (4.1) Par.?
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca // (4.2) Par.?
rāmasya bhavanadvāri yatra karma ca vartate / (5.1) Par.?
ṛtvijām agrataścaiva tatra geyaṃ viśeṣataḥ // (5.2) Par.?
imāni ca phalānyatra svādūni vividhāni ca / (6.1) Par.?
jātāni parvatāgreṣu āsvādyāsvādya gīyatām // (6.2) Par.?
na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai / (7.1) Par.?
mūlāni ca sumṛṣṭāni nagarāt parihāsyatha // (7.2) Par.?
yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ / (8.1) Par.?
ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām // (8.2) Par.?
divase viṃśatiḥ sargā geyā vai parayā mudā / (9.1) Par.?
pramāṇair bahubhistatra yathoddiṣṭaṃ mayā purā // (9.2) Par.?
lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā / (10.1) Par.?
kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām // (10.2) Par.?
yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau / (11.1) Par.?
vālmīker atha śiṣyau hi brūtām evaṃ narādhipam // (11.2) Par.?
imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam / (12.1) Par.?
mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau // (12.2) Par.?
ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam / (13.1) Par.?
pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ // (13.2) Par.?
tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā / (14.1) Par.?
gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam // (14.2) Par.?
iti saṃdiśya bahuśo muniḥ prācetasastadā / (15.1) Par.?
vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ // (15.2) Par.?
tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām / (16.1) Par.?
samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau // (16.2) Par.?
Duration=0.06566309928894 secs.