Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmo bahūnyahānyeva tad gītaṃ paramādbhutam / (1.1) Par.?
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ // (1.2) Par.?
tasmin gīte tu vijñāya sītāputrau kuśīlavau / (2.1) Par.?
tasyāḥ pariṣado madhye rāmo vacanam abravīt // (2.2) Par.?
madvaco brūta gacchadhvam iti bhagavato 'ntikam // (3.1) Par.?
yadi śuddhasamācārā yadi vā vītakalmaṣā / (4.1) Par.?
karotvihātmanaḥ śuddhim anumānya mahāmunim // (4.2) Par.?
chandaṃ munestu vijñāya sītāyāśca manogatam / (5.1) Par.?
pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu // (5.2) Par.?
śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā / (6.1) Par.?
karotu pariṣanmadhye śodhanārthaṃ mameha ca // (6.2) Par.?
śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam / (7.1) Par.?
dūtāḥ samprayayur vāṭaṃ yatrāste munipuṃgavaḥ // (7.2) Par.?
te praṇamya mahātmānaṃ jvalantam amitaprabham / (8.1) Par.?
ūcuste rāmavākyāni mṛdūni madhurāṇi ca // (8.2) Par.?
teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam / (9.1) Par.?
vijñāya sumahātejā munir vākyam athābravīt // (9.2) Par.?
evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ / (10.1) Par.?
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ // (10.2) Par.?
tathoktā muninā sarve rāmadūtā mahaujasaḥ / (11.1) Par.?
pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire // (11.2) Par.?
tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ / (12.1) Par.?
ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata // (12.2) Par.?
bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ / (13.1) Par.?
paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate // (13.2) Par.?
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / (14.1) Par.?
sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt // (14.2) Par.?
rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam / (15.1) Par.?
upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ // (15.2) Par.?
evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ / (16.1) Par.?
visarjayāmāsa tadā sarvāṃstāñ śatrusūdanaḥ // (16.2) Par.?
Duration=0.070976972579956 secs.