UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1634
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi // (1)
Par.?
tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet // (2)
Par.?
deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati // (3)
Par.?
kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ // (4) Par.?
tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam // (5)
Par.?
upāyān iti śāstropāyān tantrayuktirūpān // (6)
Par.?
artham abhidheyam // (7)
Par.?
yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam // (8)
Par.?
Duration=0.039273023605347 secs.