UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5086
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ / (1.1)
Par.?
ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ // (1.2)
Par.?
vasiṣṭho vāmadevaśca jābālir atha kāśyapaḥ / (2.1)
Par.?
viśvāmitro dīrghatapā durvāsāśca mahātapāḥ // (2.2)
Par.?
agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ / (3.1)
Par.?
mārkaṇḍeyaśca dīrghāyur maudgalyaśca mahātapāḥ // (3.2)
Par.?
bhārgavaścyavanaścaiva śatānandaśca dharmavit / (4.1)
Par.?
bharadvājaśca tejasvī agniputraśca suprabhaḥ // (4.2) Par.?
ete cānye ca munayo bahavaḥ saṃśitavratāḥ / (5.1)
Par.?
rājānaśca naravyāghrāḥ sarva eva samāgatāḥ // (5.2)
Par.?
rākṣasāśca mahāvīryā vānarāśca mahābalāḥ / (6.1)
Par.?
samājagmur mahātmānaḥ sarva eva kutūhalāt // (6.2)
Par.?
kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ / (7.1)
Par.?
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ // (7.2)
Par.?
tathā samāgataṃ sarvam aśmabhūtam ivācalam / (8.1)
Par.?
śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat // (8.2)
Par.?
tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī / (9.1)
Par.?
kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam // (9.2)
Par.?
tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm / (10.1)
Par.?
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt // (10.2)
Par.?
tato halahalā śabdaḥ sarveṣām evam ābabhau / (11.1)
Par.?
duḥkhajena viśālena śokenākulitātmanām // (11.2)
Par.?
sādhu sīteti kecit tu sādhu rāmeti cāpare / (12.1)
Par.?
ubhāveva tu tatrānye sādhu sādhviti cābruvan // (12.2)
Par.?
tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ / (13.1)
Par.?
sītāsahāyo vālmīkir iti hovāca rāghavam // (13.2)
Par.?
iyaṃ dāśarathe sītā suvratā dharmacāriṇī / (14.1)
Par.?
apāpā te parityaktā mamāśramasamīpataḥ // (14.2)
Par.?
lokāpavādabhītasya tava rāma mahāvrata / (15.1)
Par.?
pratyayaṃ dāsyate sītā tām anujñātum arhasi // (15.2)
Par.?
imau ca jānakī putrāvubhau ca yamajātakau / (16.1)
Par.?
sutau tavaiva durdharṣau satyam etad bravīmi te // (16.2)
Par.?
pracetaso 'haṃ daśamaḥ putro rāghavanandana / (17.1)
Par.?
na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau // (17.2)
Par.?
bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā / (18.1)
Par.?
tasyāḥ phalam upāśnīyām apāpā maithilī yathā // (18.2)
Par.?
ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava / (19.1)
Par.?
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare // (19.2)
Par.?
iyaṃ śuddhasamācārā apāpā patidevatā / (20.1)
Par.?
lokāpavādabhītasya dāsyati pratyayaṃ tava // (20.2)
Par.?
Duration=0.056087017059326 secs.