Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ / (1.1) Par.?
yudhājid gārgyasahitaṃ parāṃ prītim upāgamat // (1.2) Par.?
sa niryayau janaughena mahatā kekayādhipaḥ / (2.1) Par.?
tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ // (2.2) Par.?
bharataśca yudhājicca sametau laghuvikramau / (3.1) Par.?
gandharvanagaraṃ prāptau sabalau sapadānugau // (3.2) Par.?
śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ / (4.1) Par.?
yoddhukāmā mahāvīryā vinadantaḥ samantataḥ // (4.2) Par.?
tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / (5.1) Par.?
saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ // (5.2) Par.?
tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam / (6.1) Par.?
saṃvartaṃ nāma bharato gandharveṣvabhyayojayat // (6.2) Par.?
te baddhāḥ kālapāśena saṃvartena vidāritāḥ / (7.1) Par.?
kṣaṇenābhihatāstisrastatra koṭyo mahātmanā // (7.2) Par.?
taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ / (8.1) Par.?
nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām // (8.2) Par.?
hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ / (9.1) Par.?
niveśayāmāsa tadā samṛddhe dve purottame / (9.2) Par.?
takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau // (9.3) Par.?
gandharvadeśo ruciro gāndhāraviṣayaśca saḥ / (10.1) Par.?
varṣaiḥ pañcabhir ākīrṇo viṣayair nāgaraistathā // (10.2) Par.?
dhanaratnaughasampūrṇe kānanair upaśobhite / (11.1) Par.?
anyonyasaṃgharṣakṛte spardhayā guṇavistare // (11.2) Par.?
ubhe suruciraprakhye vyavahārair akalmaṣaiḥ / (12.1) Par.?
udyānayānaughavṛte suvibhaktāntarāpaṇe // (12.2) Par.?
ubhe puravare ramye vistarair upaśobhite / (13.1) Par.?
gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ // (13.2) Par.?
śobhite śobhanīyaiśca devāyatanavistaraiḥ / (14.1) Par.?
niveśya pañcabhir varṣair bharato rāghavānujaḥ / (14.2) Par.?
punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ // (14.3) Par.?
so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam / (15.1) Par.?
rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ // (15.2) Par.?
śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam / (16.1) Par.?
niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ // (16.2) Par.?
Duration=0.068932056427002 secs.