Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tacchrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha / (1.1) Par.?
vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ // (1.2) Par.?
imau kumārau saumitre tava dharmaviśāradau / (2.1) Par.?
aṅgadaścandraketuśca rājyārhau dṛḍhadhanvinau // (2.2) Par.?
imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām / (3.1) Par.?
ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau // (3.2) Par.?
na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam / (4.1) Par.?
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā // (4.2) Par.?
tathoktavati rāme tu bharataḥ pratyuvāca ha / (5.1) Par.?
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ // (5.2) Par.?
niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ / (6.1) Par.?
candraketośca ruciraṃ candrakāntaṃ nirāmayam // (6.2) Par.?
tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ / (7.1) Par.?
taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat // (7.2) Par.?
aṅgadīyā purī ramyā aṅgadasya niveśitā / (8.1) Par.?
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā // (8.2) Par.?
candraketostu mallasya mallabhūmyāṃ niveśitā / (9.1) Par.?
candrakānteti vikhyātā divyā svargapurī yathā // (9.2) Par.?
tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā / (10.1) Par.?
yayur yudhi durādharṣā abhiṣekaṃ ca cakrire // (10.2) Par.?
abhiṣicya kumārau dvau prasthāpya sabalānugau / (11.1) Par.?
aṅgadaṃ paścimāṃ bhūmiṃ candraketum udaṅmukham // (11.2) Par.?
aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha / (12.1) Par.?
candraketostu bharataḥ pārṣṇigrāho babhūva ha // (12.2) Par.?
lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaram athoṣitaḥ / (13.1) Par.?
putre sthite durādharṣe ayodhyāṃ punar āgamat // (13.2) Par.?
bharato 'pi tathaivoṣya saṃvatsaram athādhikam / (14.1) Par.?
ayodhyāṃ punar agamya rāmapādāvupāgamat // (14.2) Par.?
ubhau saumitribharatau rāmapādāvanuvratau / (15.1) Par.?
kālaṃ gatam api snehānna jajñāte 'tidhārmikau // (15.2) Par.?
evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā / (16.1) Par.?
dharme prayatamānānāṃ paurakāryeṣu nityadā // (16.2) Par.?
vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ / (17.1) Par.?
trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ // (17.2) Par.?
Duration=0.055694103240967 secs.